Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
धिङ् मामेवं भूतम्।
उत्तर
धिक् + माभेवं
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
अनेन + इति = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
लतेयम् =______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
सूर्योदयात् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
वसन्त + ऋतुः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
यदि + अहम् =______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
पर्यावरणम् = ______ + ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
नमाम्येनम् = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
खलु+ एषः = ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
पौ + अक: – ______ सर्व दहति।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
शिशोऽपि – _____ + _____ कुशली त्वम्।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
एतत् पुस्तकं तु तवैवास्ति ______ + ______ + ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
वर्षस्य षण्मासाः = ______ + ______ व्यतीताः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
शीतकाले रात्रौ सञ्चरणम् = ______ + ______ दुष्करम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाविक: = ______ + ______ नौकां चालयति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
अर्जुनः + उवाच = ______ अहं युद्धं न करिष्यामि।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
हे छात्रा:! सत् + मार्गे चलत।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
अनु + छेदः – ______
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।
न क: + अपि त्रैलोक्ये मत्सदृश:।