Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
धिङ् मामेवं भूतम्।
उत्तर
धिक् + माभेवं
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
पूर्वार्द्धः = ______(______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
अति + इव = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
यथा + इच्छया = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
लतेयम् =______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
एव + एनम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
पितृ + आदेशः = ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
पक्षोमोत्तरम = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
नमाम्येनम् = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
खलु+ एषः = ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
मातृ + ऋणम् =______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
पो + अनम् – ____________
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
_____ + _____ चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
गै + अकः – ______ मधुरं गायति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
रामायणं वाल्मीकिना लिखितम्, तट्टीका = ______ + ______ च केन लिखिता?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
त्वं किमर्थं कुम् + ठित: = ________ असि?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
अर्जुनः + उवाच = ______ अहं युद्धं न करिष्यामि।
अधोलिखितानि वाक्यानि पठत-
पुरा भारते एकच्छत्र राज्यम् आसीत्।
अधोलिखितानि वाक्यानि पठत-
सम्बन्ध-विच्छेद: न करणीयः।