मराठी

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत। धिङ् मामेवं भूतम्‌। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

धिङ् मामेवं भूतम्‌।

एका वाक्यात उत्तर

उत्तर

धिक् + माभेवं

shaalaa.com
सन्धि:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2023-2024 (March) Official

संबंधित प्रश्‍न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

पूर्वार्द्धः = ______(______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा-  इ, ई + इ, ई = ई

अति + इव = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  अ आ + इ, ई = ए

यथा + इच्छया = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

लतेयम् =______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

एव + एनम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

पितृ + आदेशः = ______ (______) 


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

पक्षोमोत्तरम = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

नमाम्येनम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

खलु+ एषः = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

मातृ + ऋणम् =______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

पो + अनम् – ____________


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

_____ + _____ चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

गै + अकः – ______ मधुरं गायति।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

 के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

रामायणं वाल्मीकिना लिखितम्, तट्टीका = ______ + ______ च केन लिखिता?


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

त्वं किमर्थं कुम् + ठित: = ________ असि? 


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

अर्जुनः + उवाच = ______ अहं युद्धं न करिष्यामि।


अधोलिखितानि वाक्यानि पठत-

पुरा भारते एकच्छत्र राज्यम् आसीत्।


अधोलिखितानि वाक्यानि पठत-

सम्बन्ध-विच्छेद: न करणीयः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×