English Medium
Hindi Medium
Academic Year: 2023-2024
Date & Time: 19th February 2024, 10:30 am
Duration: 3h
Advertisements
General Instructions:
Question paper is divided into 4 sections.
It has total 18 questions.
- Section A – 1 Question no. 1 to 1
- Section B – 3 Questions no. 2 to 4
- Section C – 7 Questions no. 5 to 11
- Section D – 7 Questions no. 12 to 18
Attempt questions as per specific instructions.
Write question no. in answer book before attempting it.
सामान्य निर्देशा:
अस्मिन् प्रश्नपत्रे चत्वार: खण्डा: सन्ति।
अस्मिन् प्रश्नपत्रे अष्टादश (18) प्रश्नाः सन्ति।
- खण्डः 'क' - 1 - प्रश्नसंख्या 1
- खण्डः 'ख' - 3 - प्रश्नसंख्या 2 - 4
- खण्डः 'ग' - 7 - प्रश्नसंख्या 5 - 11
- खण्डः 'घ' - 7 - प्रश्नसंख्या 12 - 18
विशिष्टनिर्देशानुसारं प्रश्नाः समाधेयाः।
उत्तरपुस्तिकयां लेखनात् पूर्वं सर्वप्रथमं प्रश्नसंख्या लेखनीया।
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
'संस्कृतभाषा सर्वभाषाणां जननी' इत्युच्यते। परम् अद्यत्वे छात्राणां मध्ये एक: चर्चित: प्रश्न: वर्तते यत् "संसकृतपठनेन के लाभा:?" अर्थात् संस्कृतपठनेन जीवनवृत्तेः अवसराः कै? वस्तुतः भौतिके युगे ईदृशी जिज्ञासा स्वाभाविकी एव। अस्या: जिज्ञासायाः समुचितं समाधानं सञ्चारमाध्यमेन कर्तुं शक्यते। वयम् पश्याम: यत् अद्यत्वे संस्कृतपटनेन नैके लाभा: सन्ति। संस्कृतभाषा विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति। ऐतिहासिकदृष्ट्या संस्कृते लिखिता: ग्रन्था: वेदा: महत्त्वपूर्ण स्थानं भजन्ते। आधुनिकसंस्कृतस्य वैज्ञानिकभाषारूपेण सर्वत्र महत्त्वपूर्णं स्थानं दृश्यते। यदा विश्वं कृत्रिममेधा विषये अनुसन्धानं करोति तत्र संस्कृतं महत् साहाय्यं कर्तुं शक्नोति। यतो हि संस्कृतस्य व्याकरणं पूर्णतया वैज्ञानिकम् अस्ति। वर्तमान समये संस्कृतस्य अध्येतारः शिक्षणकौशल-चिकित्सा-खगोल-विद्या-वास्तुविद्या- 'आई.ए.एस.' प्रभृति। सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति। अस्मांक संस्कृति: संस्कृताधारिता अपि। अत एव संस्कृतभाषाया: अध्ययनं जीवनमूल्यपरकम् जीवनवृत्तिसाधनपरम् च अस्ति, नात्र कोऽपि सन्देह:। |
(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्) 2
- सर्वभाषाणां जननी का?
- अस्माकं संकृतिः का आधारित वर्तते?
- कस्य व्याकरणं वैज्ञानिकम्?
(आ) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्) 4
- ऐतिहासिकदृष्ट्या के महत्वपूर्णं स्थानं भजन्ते?
- वर्तमानसमये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु के स्वप्रतिभा-प्रदर्शनं कुर्वन्ति?
- संस्कृतभाषाया: अध्ययनं कीदृशम् अस्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(ई) यथानिर्देशम् उत्तरतः (केवलं प्रश्नत्रयम्) 3
(i) 'पश्याम:' इति क्रिया पदस्य कर्तृपंद किम्?
(A) नैके
(B) वयम्
(C) लाभाः
(D) संस्कृतपठनेन
(ii) 'समुचितम्' इति विशेषणपदस्य विशेष्यपदं किम्?
(A) समाधानम्
(B) संस्कृतशिक्षक:
(C) स्वानुभवैः
(D) जिज्ञासाया:
(iii) 'हानयः' इति पदस्य किं विपर्ययपदं गद्यांशे प्रयुक्तम्?
(A) सन्ति
(B) लिखिताः
(C) लाभाः
(D) नैके
(iv) 'अध्येतार:' इति कर्तृपदस्यं क्रियापदं कि प्रयुक्तम्?
(A) अस्ति
(B) सन्ति
(C) भजन्ते
(D) कुर्वन्ति
Chapter: [0.01] अपठितावबोधनम्
भवान सौरव:। स्वमित्रं शाश्वतं प्रति स्वयात्रावृत्तान्तविषये लिखितं पत्रं मञ्जूषाया: पदैः पूरयित्वा पुन: लिखतु।
प्रयागराजतः
दिनाङ्क: ______
प्रिय मित्र (i) ______!
सस्नेहं (ii) ______
अत्र सर्व कुशलं तत्रास्तु। गतमासे अहं (iii) ______ शिमलां गतवान्। तत्र पर्वतानां (iv) ______ दृष्ट्वा मम मन: अतीव (v) ______ जातम्। तत्र (vi) ______ पर्यावरणं वर्तते। शिमला (vii) ______ राजधानी अस्ति। अतः तत्र सर्वत्र विकास: दृश्यते। देशात् विदेशेभ्य: च पर्यटका: भ्रमणाय (viii) ______ आगच्छन्ति। अहमपि शिमलाभ्रमणं कृत्वा आत्मानं (ix) ______ मन्ये। भवान् अपि समयं प्राप्य एकवारं शिमला गच्छेत्।
भवदीयं प्रियं मित्रम
(x) ______।
मञ्जूषा - सौरव:, शिमलाम्, भ्रमणाय, प्रसन्नम्, धन्यम, सौन्दर्यम, शुद्धम्, हिमाचलप्रदेशस्य, नमोनम:, शाश्वत! |
Chapter: [0.12] रचना प्रयोग
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत।
मञ्जूषा - सुन्दराणि, अनेकानि, चित्राणि, ऐतिहासिकस्थानानि, भवनानि, नौका, नद्याम्, ताजमहलम्, पर्वता:, सन्ति, मन्दिरम्, रक्तदुर्गम्। |
Chapter: [0.04] चित्रवर्णनम्
निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम् अनुच्छेदं लिखत।
'मम प्रियं पुस्तकम्'
मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्, भगवद्गीता, पुस्तकम्, प्रियम्, रुचिः, गीतायाम्, भण्डार:, कर्मयोगः, भक्तियोगः, अर्जुनम् प्रति, उपदेश:। |
Chapter: [0.03] अनुच्छेदलेखनम् [0.12] रचना प्रयोग
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
मधुर मेरा मित्र है।
Madhur is my friend.
Chapter: [0.05] रचनानुवाद: (वाक्यरचनाकौशलम्)
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
अनेक लोग उद्यान में घूम रहे हैं।
Many people are walking in the park.
Chapter: [0.05] रचनानुवाद: (वाक्यरचनाकौशलम्)
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
हम सब घर जा रहे हैं।
We all are going home.
Chapter: [0.05] रचनानुवाद: (वाक्यरचनाकौशलम्)
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
रमा ने कल संस्कृत गीत गाया।
Rama sang a Sanskrit song yesterday.
Chapter: [0.05] रचनानुवाद: (वाक्यरचनाकौशलम्)
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
विद्यालय में सौ शिक्षक हैं।
There are hundred teachers in the school.
Chapter: [0.05] रचनानुवाद: (वाक्यरचनाकौशलम्)
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
कल दस बजे परीक्षा होगी।
The examination will be held tomorrow at 10 o’clock.
Chapter: [0.05] रचनानुवाद: (वाक्यरचनाकौशलम्)
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
मैं हिन्दी भाषा जानता हूँ।
I know Hindi language.
Chapter: [0.05] रचनानुवाद: (वाक्यरचनाकौशलम्)
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
अभियुक्त: + च अतीव कृषकाय:।
Chapter: [0.06] सन्धि:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।
Chapter: [0.06] सन्धि:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।
न क: + अपि त्रैलोक्ये मत्सदृश:।
Chapter: [0.06] सन्धि:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
धिङ् मामेवं भूतम्।
Chapter: [0.06] सन्धि:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
सर्वथा सम्यगुक्तम्।
Chapter: [0.06] सन्धि:
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
किं वनराजपदाय सुपात्रं चीयते?
वनराज: पदाय
वनराजा पदाय
वनराजे पदाय
वनराजस्य पदाय
Chapter: [0.07] समासा:
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
दीन पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवेत्।
कृपार्द्रहृदया
कृपयार्द्रहृदया
कृपहृदयार्द्रा
कृपाद्राहृदया
Chapter: [0.07] समासा:
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
कुशलवौ सभां प्रविशत:।
लवः कुशाः च
कुशः लवौ च
कुशः च लवः च
कुशौ च लवौ च
Chapter: [0.07] समासा:
Advertisements
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
प्रजासुखे सुखं राज्ञ:।
प्रजा सुखे च
प्रजानां सुखे
प्रजा: सुखं च
प्रजाया: सुखं च
Chapter: [0.07] समासा:
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
सव्यवधानं न चारित्रलोपाय।
व्यवधानं सह
व्यवधानेन सहितम्
व्यवधानाय सहितम्
व्यवधानस्य सहितम्
Chapter: [0.07] समासा:
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
'विद्वान्' एव चक्षुष्मान् प्रकीर्तित:।
चक्षुष् + टाप्
चक्षुष् + मतुप्
चक्षुष् + ङीप्
चक्षुष् + वतुप्
Chapter: [0.08] प्रत्यया:
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
मम नृत्यं प्रकृते: आराधन + टाप्।
आराधनम्
आराधन:
आराधना
आराधनता
Chapter: [0.08] प्रत्यया:
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
चित्ते 'अवक्रता' भवेत्।
अवक्र + टाप्
अवक्र + ङीप्
अवक्र + त्व
अवक्र + तल्
Chapter: [0.08] प्रत्यया:
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
इयं काचित् व्याघ्रमारी इति।
व्याघ्रमार + टाप्
व्याघ्रमार + ङीप्
व्याघ्रमार + मतुप्
व्याघ्रमार + ई
Chapter: [0.08] प्रत्यया:
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
वेदानां महत् + त्व को न जानाति?
महत्त्वम्
महत्ता
महत्वम्
महात्वम्
Chapter: [0.08] प्रत्यया:
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - रमे! अद्य विलम्बेन कथम्?
रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि।
मम
माम्
मया
अहम्
Chapter: [0.11] वाच्यम्
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - किं तत्र तव सखी अपि गच्छति?
रमा - नहि, तत्र ______ एव गम्यते।
अहम्
सख्या
वयम्
मया
Chapter: [0.11] वाच्यम्
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - साधु! किं तत्र जना: अपि उत्सवं पश्यन्ति?
रमा - आम्, तत्र जनै: अपि ______ दृश्यते।
उत्सवः
उत्सवम्
उत्सवान्
उत्सवौ
Chapter: [0.11] वाच्यम्
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।
रमा - शोभनम्। तत्र मया अपि गीतं ______।
गायामि
गायति
गीयते
गीयन्ते
Chapter: [0.11] वाच्यम्
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
चरितार्थ: प्रातः 7:00 वादने उद्यानं गच्छति।
Chapter: [0.1] समय:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
8:00 वादने स: गृहं प्रत्यागच्छति।
Chapter: [0.1] समय:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
तस्य प्रथमा कक्ष्या 9:30 वादने भवति।
Chapter: [0.1] समय:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
12:45 वादने स: अध्ययनकार्यात् मुक्तो भवति।
Chapter: [0.1] समय:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
सः 2:15 वादने क्रीडितुं क्रीडा्क्षेत्रं गच्छति।
Chapter: [0.1] समय:
प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।
गङ्गा हिमालयात् प्रभवति, यमुना ______ प्रभवति?
सहसा
वृथा
श्व:
कुतः
Chapter: [0.07] अव्यय
प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।
विद्यालये ______ कार्यक्रम: भविष्यति।
सहसा
वृथा
श्व:
कुतः
Chapter: [0.07] अव्यय
प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।
______ वृष्टि: प्रारभत।
सहसा
वृथा
श्व:
कुतः
Chapter: [0.07] अव्यय
Advertisements
प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।
धनस्य ______ प्रयोगं मा कुर्युः।
सहसा
वृथा
श्व:
कुतः
Chapter: [0.07] अव्यय
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
क्रीडाक्षेत्रे छात्राः पठथः।
पठसि
पठथ
पठामः
पठन्ति
Chapter: [0.12] अशुद्धिसंशोधनम्
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
ह्य: विद्यालयस्य वार्षिकोत्सव: भविष्यति।
भवति
भवतु
अभवत्
भवेत्
Chapter: [0.12] अशुद्धिसंशोधनम्
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
बलीवर्द: शरीरेण दुर्बलम् आसीत्।
दुर्बल:
दुर्बला
दुर्बलस्य
दुर्बलात्
Chapter: [0.12] अशुद्धिसंशोधनम्
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
महावृक्षा: सेवितव्य:।
महावृक्षे
महावृक्षः
महावृक्षस्य
महावृक्षम्
Chapter: [0.12] अशुद्धिसंशोधनम्
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
आरक्षी सुपष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय:। भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच - "रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चै: अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनाया: विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम् अघटत् स शव: प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् - मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि 'त्वयाऽहं चोरिताया: मञ्जूषाया: ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व।' |
(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1
(क) सुपष्टदेह: क: आसीत्?
(ख) अभियुक्ताय भारवत: कस्य वहनं दुष्करम् आसीत्?
(ग) कृशकायः क: आसीत्?
(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) आरक्षी अभियुक्तं प्रति दण्डविषये किम् प्रोच्य उच्चै: अहसत्?
(ख) अभियुक्तः कया क्रन्दति स्म?
(ग) उभौ शवम् आनीय कुत्र स्थापितवन्तौ?
(iii) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे अत्र वाक्ये कर्तृपदं किम्?
(ख) 'चोरिताया:' इति विशेषणपदस्य विशेष्यपदं किम्?
(ग) 'प्रणम्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
Chapter: [0.08] विचित्र: साक्षी
अधोलिखितं पद्यांशं पठित्वा प्रद्तप्रश्नान् संस्कृतेन उत्तरत।
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्। पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।। |
(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1
(क) पिता कदा विद्याधनं यच्छति?
(ख) पिता कस्मै विद्याधनं यच्छति?
(ग) क: तपः तेपे?
(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) का उक्ति: कृतज्ञता?
(ख) पिता पुत्राय कीदृशं विद्याधनं यच्छति?
(ग) पिता पुत्राय बाल्ये कीदृशं धनं यच्छति?
(iii) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) 'सुताय' इति पदस्य पर्यायपदं किम्?
(ख) 'महत्' इति पदस्य विशेष्यपदं किम्?
(ग) 'यच्छति' इति पदस्य कर्तृपदं किम्?
Chapter: [0.09] सूक्तय:
अधोलिखितं नाट्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
रामः |
अहो! उदात्तरम्यः समुदाचारः। किं नामधेयो भवतोर्गुरुः? |
लवः |
ननु भगवान् वाल्मीकिः। |
रामः |
केन सम्बन्धेन? |
लवः |
उपनयनोपदेशेन। |
रामः |
अहमत्रभवतो: जनकं नामतो वेदितुमिच्छामि। |
लवः |
न हि जानाम्यस्य नामधेयम्। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति। |
रामः |
अहो माहात्म्यम्। |
कुशः |
जानाम्यहं तस्य नामधेयम्। |
रामः |
कथ्यताम्। |
कुशः |
निरनुक्रोशो नाम। |
रामः |
वयस्य, अपूर्वं खलु नामधेयम्। |
विदूषकः |
(विचिन्त्य) एवं तावत् पृच्छामि। निरनुक्रोश इति क एवं भणति? |
कुशः |
अम्बा। |
(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1
(क) लवस्य गुरोः नाम किम्?
(ख) लवकुशयो: गुरो: नाम कः पृच्छति?
(ग) लवस्य पितु: नाम क: जानाति?
(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) वाल्मीकि: केन सम्बन्धेन लवकुशयो: गुरु: अस्ति?
(ख) कुशः स्वपितु: नाम किम् ज्ञापयति?
(ग) क: लवकुशयो: जनकस्य नाम वेदितुम् इच्छति?
(iii) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) 'वाल्मीकि:' इति पदस्य विशेषणपदं किम्?
(ख) 'जानामि' इति पदस्य कर्तृपदं किम्?
(ग) 'माता' इति पदस्य पर्यायपदं किं प्रयुक्तम्?
Chapter: [0.04] शिशुलालनम्
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
य: आत्मनः श्रेयः इच्छति।
Chapter: [0.09] सूक्तय:
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।
Chapter: [0.05] जननी तुल्यवत्सला
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
त्वं मानुषात् बिभेषि।
Chapter: [0.02] बुद्धिर्बलवती सदा
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
काक: कृष्ण: भवति।
Chapter: [0.06] सुभाषितानि
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
हरिततरूणां माला रमणीया।
Chapter: [0.01] शुचिपर्यावरणम्
मञ्जूषाया: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत।
प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:। पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।। मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि।। |
अन्वय:-
(i) ______ प्रस्तरतले पिष्टाः नो (ii) ______। निसर्गे (iii) ______ सभ्यता समाविष्टा न (iv) ______। मानवाय जीवनं कामये नो जीवन्मरणम्।
मञ्जूषा
पाषाणी, स्यात्, लतातरुगुल्मा:, भवन्तु |
Chapter: [0.01] शुचिपर्यावरणम्
अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत।
एक एव खगो मानी वने वसति चातक:। पिपासितो वा म्रियते याचते वा पुरन्दरम्।। |
भावार्थः -
वने केवलम् (i) ______ एव (ii) ______ स्वाभिमानी पक्षी वसित। स: (iii) ______ वा म्रियते अथवा केवलं जलं (iv) ______ याचते अर्थात् स: सर्वं न याचते।
मञ्जूषा
चातक:, एक:, पिपासित:, इन्द्रदेवम् |
Chapter: [0.12] अन्योक्तय:
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत।
- निर्धनस्य पुत्र: छात्रावासे निवसन् अध्ययने संलग्नो जात:।
- तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं कारितवान्।
- कश्चन निर्धन: जन: परिश्रमेण किञ्चित् धनम् अर्जितवान्।
- पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात:।
- पुत्र: छात्रावासे रुग्ण: जात:।
- सायङ्कालो जात: परं गन्तव्यात् स: पत्र: दूरे आसीत्।
- निर्धन: स्वपुत्रं द्रष्टं पदाति: एवं प्राचलत्।
- स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम् उपागतः।
Chapter: [0.08] विचित्र: साक्षी
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
कश्चन निर्धन: वित्तम् उपार्जितवान्।
वायुम्
फलम्
धनम्
अन्नम्
Chapter: [0.08] विचित्र: साक्षी
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अपर: वानर: सिंहस्य पुच्छं धुनाति।
अनेकाः
अन्यः
प्रथमः
एकः
Chapter: [0.07] सौहार्दं प्रकृते: शोभा
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
रसालमुकुलानि भृङ्गा: समाश्रयन्ते।
हयाः
नागाः
गजाः
भ्रमराः
Chapter: [0.12] अन्योक्तय:
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।
पुत्र!
इन्द्र!
गणेश!
शिव!
Chapter: [0.05] जननी तुल्यवत्सला
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
CBSE previous year question papers Class 10 Sanskrit with solutions 2023 - 2024
Previous year Question paper for CBSE Class 10 -2024 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit, you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.
How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.