Advertisements
Advertisements
प्रश्न
प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।
धनस्य ______ प्रयोगं मा कुर्युः।
पर्याय
सहसा
वृथा
श्व:
कुतः
MCQ
रिकाम्या जागा भरा
उत्तर
धनस्य वृथा प्रयोगं मा कुर्युः।
shaalaa.com
अव्यय
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।
गङ्गा हिमालयात् प्रभवति, यमुना ______ प्रभवति?
प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।
विद्यालये ______ कार्यक्रम: भविष्यति।
प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।
______ वृष्टि: प्रारभत।