मराठी

भवान सौरव:। स्वमित्रं शाश्‍वतं प्रति स्वयात्रावृत्तान्तविषये लिखितं पत्रं मज्जुषाया: पदैः पूरयित्वा पुन: लिखतु। प्रयागराजतः दिनाङ्क: ______ प्रिय मित्र (i) ______! सस्नेहं - Sanskrit

Advertisements
Advertisements

प्रश्न

भवान सौरव:। स्वमित्रं शाश्‍वतं प्रति स्वयात्रावृत्तान्तविषये लिखितं पत्रं मञ्जूषाया: पदैः पूरयित्वा पुन: लिखतु।

प्रयागराजतः 

दिनाङ्क: ______

प्रिय मित्र (i) ______!

सस्नेहं (ii) ______

अत्र सर्व कुशलं तत्रास्तु। गतमासे अहं (iii) ______ शिमलां गतवान्‌। तत्र पर्वतानां (iv) ______ दृष्ट्वा मम मन: अतीव (v) ______ जातम्‌। तत्र (vi) ______ पर्यावरणं वर्तते। शिमला (vii) ______ राजधानी अस्ति। अतः तत्र सर्वत्र विकास: दृश्यते। देशात्‌ विदेशेभ्य: च पर्यटका: भ्रमणाय (viii) ______ आगच्छन्ति। अहमपि शिमलाभ्रमणं कृत्वा आत्मानं (ix) ______ मन्ये। भवान्‌ अपि समयं प्राप्य एकवारं शिमला गच्छेत्‌।

भवदीयं प्रियं मित्रम

(x) ______।   

मञ्जूषा - सौरव:, शिमलाम्‌, भ्रमणाय, प्रसन्नम्‌, धन्यम, सौन्दर्यम, शुद्धम्, हिमाचलप्रदेशस्य, नमोनम:, शाश्‍वत!
रिकाम्या जागा भरा

उत्तर

प्रयागराजतः 

दिनाङ्क: 05/03/2024

प्रिय मित्र (i) शाश्‍वत!

सस्नेहं (ii) नमोनम:

अत्र सर्व कुशलं तत्रास्तु। गतमासे अहं (iii) भ्रमणाय शिमलां गतवान्‌। तत्र पर्वतानां (iv) सौन्दर्यम दृष्ट्वा मम मन: अतीव (v) प्रसन्नम्‌ जातम्‌। तत्र (vi) शुद्धम् पर्यावरणं वर्तते। शिमला (vii) हिमाचलप्रदेशस्य राजधानी अस्ति। अतः तत्र सर्वत्र विकास: दृश्यते। देशात्‌ विदेशेभ्य: च पर्यटका: भ्रमणाय (viii) शिमलाम्‌ आगच्छन्ति। अहमपि शिमलाश्रमणं कृत्वा आत्मानं (ix) धन्यम मन्ये। भवान्‌ अपि समयं प्राप्य एकवारं शिमला गच्छेत्‌।

भवदीवं प्रियं मित्रम

(x) सौरव:।    

shaalaa.com
पत्रम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2023-2024 (February) Official

संबंधित प्रश्‍न

भवान्‌ जयपुरवासी राजेन्द्रः अस्ति। स्वमित्रं मुकेशं स्वभगिन्याः विवाहे निमत्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत-

जयपुरतः
दिनाङ्क: ______

प्रियमित्र मुकेश!
सस्नेहं (i) ______।

अत्र कुशलं तत्रास्तु। भवान्‌ इदं (ii) ______ अत्यधिकः प्रसनः भविष्यति यत्‌ मम (iii) ______ दिव्यायाः विवाहः विजयनगरनिवासि-श्रीवेदप्रकाशस्य पुत्रेण (iv) ______ सह दिसम्बर-मासस्य एकादशतिथौ निश्चितः जातः। (v) ______ सायं सप्तवादने आगमिष्यति। अस्मिन्‌ मङ्गलावसरे भवान्‌ सपरिवारः सादरं निमत्रित:। भवता स्वपरिवारेण सह विवाहतः (vi) ______ पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) ______ अपि करणीयम्‌। भवतः उपस्थिति: (viii) ______ उत्साह विश्वासं च वर्धिष्यते। इतो5पि भवतः जयपुरदर्शनस्य इच्छासिद्धि: अपि (ix) ______। गृहे पितृभ्यां मम प्रणामा:।

भवतः (x) ______

राजेन्द्र:

मञ्जूषा 

भविष्यति, मम, नमः, वरयात्रा, राकेशेन, सहाय्यम्‌,
भगिन्याः, अभिन्नहदय:, त्रिदिनानि, ज्ञात्वा


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×