Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
'संस्कृतभाषा सर्वभाषाणां जननी' इत्युच्यते। परम् अद्यत्वे छात्राणां मध्ये एक: चर्चित: प्रश्न: वर्तते यत् "संसकृतपठनेन के लाभा:?" अर्थात् संस्कृतपठनेन जीवनवृत्तेः अवसराः कै? वस्तुतः भौतिके युगे ईदृशी जिज्ञासा स्वाभाविकी एव। अस्या: जिज्ञासायाः समुचितं समाधानं सञ्चारमाध्यमेन कर्तुं शक्यते। वयम् पश्याम: यत् अद्यत्वे संस्कृतपटनेन नैके लाभा: सन्ति। संस्कृतभाषा विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति। ऐतिहासिकदृष्ट्या संस्कृते लिखिता: ग्रन्था: वेदा: महत्त्वपूर्ण स्थानं भजन्ते। आधुनिकसंस्कृतस्य वैज्ञानिकभाषारूपेण सर्वत्र महत्त्वपूर्णं स्थानं दृश्यते। यदा विश्वं कृत्रिममेधा विषये अनुसन्धानं करोति तत्र संस्कृतं महत् साहाय्यं कर्तुं शक्नोति। यतो हि संस्कृतस्य व्याकरणं पूर्णतया वैज्ञानिकम् अस्ति। वर्तमान समये संस्कृतस्य अध्येतारः शिक्षणकौशल-चिकित्सा-खगोल-विद्या-वास्तुविद्या- 'आई.ए.एस.' प्रभृति। सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति। अस्मांक संस्कृति: संस्कृताधारिता अपि। अत एव संस्कृतभाषाया: अध्ययनं जीवनमूल्यपरकम् जीवनवृत्तिसाधनपरम् च अस्ति, नात्र कोऽपि सन्देह:। |
(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्) 2
- सर्वभाषाणां जननी का?
- अस्माकं संकृतिः का आधारित वर्तते?
- कस्य व्याकरणं वैज्ञानिकम्?
(आ) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्) 4
- ऐतिहासिकदृष्ट्या के महत्वपूर्णं स्थानं भजन्ते?
- वर्तमानसमये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु के स्वप्रतिभा-प्रदर्शनं कुर्वन्ति?
- संस्कृतभाषाया: अध्ययनं कीदृशम् अस्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(ई) यथानिर्देशम् उत्तरतः (केवलं प्रश्नत्रयम्) 3
(i) 'पश्याम:' इति क्रिया पदस्य कर्तृपंद किम्?
(A) नैके
(B) वयम्
(C) लाभाः
(D) संस्कृतपठनेन
(ii) 'समुचितम्' इति विशेषणपदस्य विशेष्यपदं किम्?
(A) समाधानम्
(B) संस्कृतशिक्षक:
(C) स्वानुभवैः
(D) जिज्ञासाया:
(iii) 'हानयः' इति पदस्य किं विपर्ययपदं गद्यांशे प्रयुक्तम्?
(A) सन्ति
(B) लिखिताः
(C) लाभाः
(D) नैके
(iv) 'अध्येतार:' इति कर्तृपदस्यं क्रियापदं कि प्रयुक्तम्?
(A) अस्ति
(B) सन्ति
(C) भजन्ते
(D) कुर्वन्ति
उत्तर
(अ)
- संस्कृतभाषा
- संस्कृताधारिता
- संस्कृतस्य
(आ)
- ऐतिहासिकदृष्ट्या संस्कृते लिखिता: ग्रन्था: वेदा: महत्त्वपूर्ण स्थानं भजन्ते।
- वर्तमान समये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु संस्कृतस्य अध्येतारः स्वप्रतिभप्रदर्शनं कुर्वन्ति।
- संस्कृत भाषाया: अध्ययनं जीवनमूल्यपरकम् जीवन वृत्ति साधनपरम् च अस्ति।
(इ) शीर्षकं - संस्कृत भाषायाः महत्त्वम्/संस्कृत भाषा सर्वभाषाणां जननी।
(ई)
(i) वयम्
(ii) समाधानम्
(iii) लाभाः
(iv) कुर्वन्ति
APPEARS IN
संबंधित प्रश्न
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
समयो हि अन्येषां वस्तूनाम् अपेक्षया अधिक: महत्त्वपूर्णः मूल्यवान् च वर्तते। अन्यानि वस्तूनि विनष्टानि पुनरपि लघु शक्यन्ते परं समयो विनष्टो न केनापि उपायेन पुनः परावर्तयितुं शक्यते। जनाः द्विधा समयस्य दुरुपयोगं कुर्वन्ति-व्यर्थयापनेन अकार्यकरणेन च। अनेके जनाः कार्यसम्पादने समर्थाः अपि निरर्थक समयं यापयन्ति। इतस्ततः भ्रमन्ति, अप्रयोजनं गृहे-गृहे अटन्ति। ते तु स्वार्थाय न च परार्थाय किञ्चित् कार्य कुर्वन्ति। न धर्मम् आचरन्ति न धनम् उपार्जन्ति, तेषां जन्म निरर्थकं भवति। भूमिरपि एतादृशानां निष्क्रियाणां भार वोदू नेच्छिति। ईदृशाः जनाः कस्मै अपि न रोचन्ते न वा कश्चित् तेभ्यः आश्रयमेव दातुमिच्छति। ते यत्र-यत्र गच्छन्ति ततः एव बहिष्क्रियन्ते। पितरौ अपि एतादृशान् तनयान् न अभिनन्दतः। अतः अस्माभिः आलस्यं विहाय सर्वदैव समयस्य सदुपयोगः कर्तव्यः। |
(1) एकपदेन उत्तरत –
(क) पितरौ एतादृशान् कान् नाभिनन्दतः?
(ख) क: विनष्ट: परावर्तयितुं न शक्यते?
(ग) का निष्क्रियाणां भारं वोढुं नेच्छति?
(घ) किं विहाय समयस्य सदुपयोगः कर्तव्यः?
(2) पूर्णवाक्येन उत्तरत –
(क) केषां जन्म निरर्थकं भवति?
(ख) अन्येषां वस्तुनामपेक्षया समयः किमर्थमधिकः महत्त्वपूर्णः मूल्यवान् च?
(3) भाषिककार्यम्-
(क) 'यावान् काल: निरर्थक: गत: स: गत: एव' इति वाक्ये अव्ययपदं किम इति चित्वा लिखत।
(ख) 'सदुपयोग:' इत्यस्य पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(ग) 'अनेके जना:' इत्यत्र विशेष्यपदं किम्?
(घ) 'पुत्रान' इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
भाषिककार्यम्-
‘पुत्रान्’ इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।
जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्र धनेशः विद्वान् पितृभक्तश्चासीत्। सः पितुः सकाशादेव वेदशास्त्राणाम् अध्ययनं करोति स्म। श्रद्धया च तं सेवते। धनेशः सर्वदा अव्यवधानेन पित्रोः वचनं पालयति स्म। पित्रोः सेवायाम् अध्ययने चैव तस्य समयः गच्छति स्म। तस्य सेवया पितरौ सर्वदा स्वस्थौ प्रसन्नी चास्ताम्। एतत्सर्वं दृष्ट्वा एकदा नगेन्द्रः नाम शिष्यः धनेशमपृच्छत्-हे धनेश! कि जीवनपर्यन्तम् एवमेव पितृसेवायाः कार्य करिष्यसि? त्वं जीवनस्य किम् उद्देश्यम् मन्यसे? प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-भोः मित्र! किं त्वं ‘पित्रो: सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि। कालक्रमेण धनेशः लोकविश्रुतः विद्वान् अभवत्। |
(1) एकपदेन उत्तरत –
(क) धनेश: कयो: सेवायां समयं यापयति स्म?
(ख) क: विद्वान पितृभक्तश्चासीत??
(ग) क: धनेशं जीवनस्य अभिप्रायम अपृच्छत्??
(घ) आचार्यस्य नाम किम आसीत्?
(2) पूर्णवाक्येन उत्तरत –
(क) धनेशस्य समय: कथं गच्छति स्म?
(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेश: साश्चर्यम किम उदतरत?
(3) भाषिककार्यम्-
(क) 'तस्य पुत्र: धनेश:' इत्यत्र 'तस्य' इति सर्वनामपदं कस्मै प्रयुक्तम्?
(ख) ''श्रुत्वा' इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम् ?
(ग) 'पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम् ' अत्र क्रियापदं चित्वा लिखत |
(घ) ''मातु:' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
विगतसप्ताहे अस्माकं विद्यालयपक्षतः शैक्षणिकयात्राप्रसने वयम् उज्जयिनी प्रति अगच्छामा उज्जयिनीं भारतस्य इतिहास धर्म-दर्शन-कला-साहित्य-योग-ज्योतिषादीनां च केन्द्रम् अस्ति। अत्र स्थितस्य महाकालेश्वरस्य कारणेनापि अस्याः विशिष्ट महत्त्वम्। एषा अवन्तिका, विशाला, प्रतिकल्पा, कुमुदवती, स्वर्णशृंगा इति नामभिरपि शास्त्रेषु वर्णिता। अत्रत्या वेधशालाऽपि अतिविशिष्टा। जनाः वेधशाला ‘यन्त्रभवनम्’ इत्यपि वदन्ति। इयम् आंग्लभाषायाम् ‘आब्जर्वेटरी’ इत्यपि कध्यते। शैक्षणिकयात्राप्रसंगात् अस्याः विशिष्टावलोकनम् अस्माभिः कृतम्। एषा वेधशाला उज्जयिन्याः दक्षिणभागे क्षिप्रायाः उत्तरतटे उन्नतभूभागे स्थिताऽस्ति। कर्करेखा इतः एव निर्गता। इदं स्थानं गणितस्यापि अधारस्थलम्। अष्टादशशताब्या राज्ञा जयसिंहेन ज्योतिषानुरागवशात् वेधशालायाः निर्माण कारितम्। ग्रहाणां प्रत्यक्षवेधनाय जयसिंह उज्जयिन्याम् काश्याम् देहल्याम् जयपुरे मधुरायां च वेधशालानां निर्माणम् अकारयत्। वस्तुतः वेधशाला वीक्ष्य मनसि गौरवमनुभवामि यत् प्राचीनकालेऽपि अस्माकं पूर्वजानां गणितस्य ग्रहनक्षत्राणाञ्च ज्ञानम् अद्भुतं वैज्ञानिकञ्चासीत्। |
(1) एकपदेन उत्तरत –
(क) वेधशाला कस्या: उत्तरतटे स्थिता अस्ति?
(ख) विद्यालयपक्षत: वयं कुत्र अगच्छाम?
(ग) वेधशालाया: एकम अपरं नाम लिखत?
(घ) वेधशाला कस्य आधारस्थलम्?
(2) पूर्णवाक्येन उत्तरत –
(क) जयसिंह : कुत्र -कुत्र वेधशालानां निर्माणम अकारयत??
(ख) उज्जयिनी केषां केन्द्रम वर्तते?
(3) भाषिककार्यम्-
(क) 'दृष्टवा ' इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
(ख) 'उत्तरभागे' इति पदस्य विपरीतार्थपदम अनुच्छेदत लिखत |
(ग) 'शैक्षणिकयात्राप्रसङ्गत अस्या: विशिष्टावलोकनम अस्माभि: कृतम अत्र 'अस्या:' इति सर्वनामपदं कस्यै प्रयुक्तम्?
(घ) 'अस्माकं पूर्वजानां ज्ञानम् अभ्दुतं वैज्ञानिकञ्चासीत् इत्यस्मिन् वाक्ये विशेष्यपदं किम?
(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
पञ्चदश-शताब्द्यां निर्मितं ‘लोधी गार्डन’ इति प्रसिद्धम् उपवनं नवदेहलीक्षेत्रे स्थितमस्ति। नवतिः एकड-परिमित बृहदाकारकम् इदमुपवनम्। अत्र शताधिक वर्षेभ्यः प्राचीनाः पादपाः सन्ति। तेषु वटवृक्षः अश्वत्थः निम्ब: किंशुक: आम्रम् देवदारुः इंगुदीः सिंसपाः आमलकवृक्षः बिल्वः अर्जुनः च प्रमुखाः सन्ति। सरणिषु स्थिताः वृक्षाः दर्शकानां मनांसि हरन्ति। प्रतिदिन सहस्रशः जनाः अत्र विहाराय आगच्छन्ति। लक्षशः खगाश्च अत्राश्रयं प्राप्नुवन्ति। इदम् उपवनम् चतुर्भागेषु विभिक्तम्। एकत्र पुष्पारामः विराजते। अस्मिन् आरामे मुख्यतया पाटलम् नवमल्लिका उत्पलम् जपाकुसुमम् शेफालिका बकुलपुष्पम् रजनीगन्धा यूथिका च सन्ति। पुष्याणां शोभा दर्शकानां मनः प्रसादयति। मधुगन्धिनः भ्रमराः पुष्पेषु उडयन्ते। पुष्पेभ्यः मधुररसं नीत्वा मधुमक्षिकाः मधुसञ्चयं कुर्वन्ति। अस्मिन् उपवने विद्युन्निर्झराः वातावरणं मनोहरम् शीतलञ्च कुर्वन्ति। अत्र भ्रान्त्वा रुग्णाः अपि जनाः स्वास्थ्यलाभं कुर्वन्ति। कदाचिदस्माभिः अत्र भ्रमणाय गन्तव्यमेव। |
(1) एकपदेन उत्तरत –
(क) 'लोधीगार्डन' इति उपवनम् कति भागेषु विभक्तम्?
(ख) भ्रमरा: कुत्र डयन्ते?
(ग) रुग्णा: जना: किं कृत्वा स्वास्थ्यलाभं कुर्वन्ति?
(घ) केषां शोभा दर्शकानां मन: प्रसादयति?
(2) पूर्णवाक्येन उत्तरत –
(क) 'लोधी-गार्डन' इति नामके उपवने के प्रमुखा: वृक्षा: सन्ति?
(ख) पुष्पारामे उपलष्धानां केषाज्चित पुष्पाणां नामानि लिखत।
(3) भाषिककार्यम्-
(क) गद्यांशात् संख्यावाचकमेकं पदं चित्वा लिखत।
(ख) ''मधुगन्धन: भ्रमरा:' अत्र किं विशेषणपदं प्रयुकतम?
(ग) ''स्वस्था:' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम?
(घ) 'सहस्रश: जना: भ्रमणाय आगच्छन्ति' अत्र कर्तृपदं किम।
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
नकुलः प्रतिदिन प्रातः स्यूतकमादाय महाविद्यालयं गच्छति सायंकाले च कदा आगमिष्यति इति तु अनिश्चितः एव। पितरौ एतत्सर्व दृष्ट्वा आहती भवतः। पुत्रं बेधवितुञ्च प्रयत्नम् अकुरुताम् परं नकुलः किमपि शृणोति। एकदा पुत्र प्रबोधयन्ती माता रुदन्ती वदति यत् धिङ् मम जीवितम्, यस्या सूनुरपि अविश्वसिति, मनोगतं भावमेव न ज्ञापयति। मातु: एतादृशेन व्यवहारेण साश्रुनयनः पुत्रः वदति-मातः! अद्यत्वे मम मित्राणि मा मद्यपानाय प्रेरयन्ति। तैः सह अहमपि सानन्द मद्यपानं धूम्रपानमपि च करोमि खाद्याखाद्यं च खादामि। बहुधा मित्राणि प्रति ‘न’ इति वक्तुमिच्छामि परमसमर्थः एवात्मानं पश्यामि मित्रतावशात्। मातः। कर्तव्याकर्तव्यमपि विस्मृतं मया। दर्शय मां सन्मार्गम्। एवंभूतं पुत्रं स्नेहेन लालयन्ती माता तमबोधयत् यत्-‘त्यज दुर्जनसंसर्गम्, समानशीलव्यसनेषु चैव सख्यं करणीयमिति’। मातः वात्सल्यमयेन बोधनने नकुलः दुर्जनसंसर्ग त्यक्तुं दृढनिश्चयं करोति। |
(1) एकपदेन उत्तरत –
(क) 'धिङ् मम जीवितम्' इति का वदति?
(ख) कौ आहतौ भवतः?
(ग) माता पुत्रं किं त्यक्तुम अकथयत्?
(घ) नकुल: मित्राणि प्रति किं वक्तुमिच्छति स्म?
(2) पूर्णवाक्येन उत्तरत –
(क) नकुलः मित्रैः सह धूम्रपानं, मद्यपानं च करोति स्म।
(ख) स्नेहेन लालयन्ती माता पुत्रं किं बोधयति?
(3) भाषिककार्यम्-
(क) 'अद्यत्वे मम मित्राणि मां मद्यपानाय प्रेरयन्ति'- अत्र किमव्ययपदम् ?
(ख) ''साश्रुनयन: पुत्र: वदति' - अत्र किं विशेषणपदम्?
(ग) 'अनेकश:' इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
(घ) गद्यांशे 'शत्रून' इति पदस्य किं विलोमपदं प्रयुक्तम् ?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
एकः काष्ठहारः काष्ठान्यानेतुं वनमगच्छत्। तत्र सहसैव वृक्षध्वनि श्रुत्वा तिष्ठति। वृक्षः समीपस्थं कर्तित वृक्षं दृष्ट्वा रुदन्निव वदति स्म, घः एकः काष्ठहारः काष्ठाय मम मित्रस्य शरीरमच्छिनत्। छेदनेनास्य शरीरे व्रणान् दृष्ट्वातीव दु:खितोऽहम्। सः तु आपणं गतवान पर न कोऽप्यस्त्यत्र योऽस्य व्रणानामपचार करोतु। किमर्थ विस्मरन्ति जनाः यदस्माकं शरीरं न केवलं काष्ठविक्रवणाय एवास्ति अपितु वायोः शुद्धीकरणाय, कूहानाशनाय, आतपेन श्रान्तेभ्यः पथिकेभ्यः, पशुभ्यश्च छायाप्रदानाय, खगेभ्यः निवासाय, व्याधितेभ्यः औषधये, बुभुक्षितेभ्यः फलप्रदानाय चाप्यस्ति। काष्ठविक्रयेण तु केवलमेकवारमेव एकस्यैव लाभ: जायते परमनेन चिरकालपर्यन्तं विविधाः प्राणिनः निराश्रिताः भवन्ति। फलौषधीनां प्राप्तिरपि दुर्लभा भवति। एवमेव एकैकं कृत्वाऽस्माकं सर्वेषां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वमपि विलुप्त भविष्यति। इदं सर्व श्रुत्वा खिन्नमनः काष्ठहारः वृक्षकर्तनात् विरम्य वृक्षारोपणम् आरब्धवान्। |
(1) एकपदेन उत्तरत –
(क) 'काष्ठहार: किं श्रुत्वा तिष्ठति?
(ख) वृक्षस्य वार्तां श्रुत्वा काष्ठहार: कीदृश: अभवत?
(ग) काष्ठहार: काष्ठानि नीत्वा कुत्र गतवान?
(घ) वृक्षा: कस्य शुद्धीकरणाय भवन्ति?
(2) पूर्णवाक्येन उत्तरत –
(क) वृक्ष: किमर्थं दु:खित: आसीत?
(ख) वृक्षाणां कर्तनेन केषां महत्वं विलुप्तं भविष्यति?
(3) भाषिककार्यम्-
(क) 'वृक्ष: समीपस्थं वृक्षं दृष्ट्वा रूदन्निव वदति' - अस्मिन् वाक्ये किं विशेषणपदम्?
(ख) 'आश्रिता:' इति पदस्य कृते किं विलोमपदम अनुचछेदे प्रयुक्तम् ?
(ग) 'विलोक्य' इत्यर्थे किं पदम अनुच्छेदे प्रयुक्तम् ?
(घ) 'ह्य: एक: काष्ठहार: मम मित्रस्य शारीरमच्छिनत्'' - अत्र किम अव्ययपदम ।
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।
विज्ञानस्य नवीनेषु आविष्कारेषु एकः अतीव उपयोगी आविष्कारः अस्ति-चलभाषियन्त्रम् (मोबाइल इति।) अस्य मुख्य प्रयोजनमासीत् दूरवर्तिना केनापि जनेन सह वार्तालापः सुकरः भवेत् इति। परमद्यत्वे तु चलभाषियन्त्र लघुसङ्गणकमिव वर्तते। एवं प्रातीयते यत् जनाः हस्ते एक सम्पूर्ण जगत् एव नयन्तः गच्छन्ति। अनेन ते न केवलं वार्ता कुर्वन्ति अपितु वार्तया सहैव वक्तारं साक्षात् पश्यन्त्यपि। ईमेल-फेसबुक-व्हाट्सएप-माध्यमैः एतदतीव सुकर संदेशवाहकमपि। अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव वाहनं प्राप्य जनाः सरलतया स्वगन्तव्यं प्राप्नुवन्ति। न केवलमेतदेव अपितु एतत् यन्त्र मनोरञ्जनकारि अपि। बालाः, वृद्धाः युवानः अस्य माध्यमेन विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति। परमेतदपि विचारणीयं यस्य अधिकाधिक प्रयोगः हानिकरः भवति। ‘अति सर्वत्र वर्जयेत्’ इत्यनुरूपेण अस्य यथावश्यकं प्रयोगः एव करणीयः। |
(1) एकपदेन उत्तरत –
(क) किम अतीव सुकरं सन्देशवाहकम?
(ख) जना: वार्तया सह साक्षात कं पश्यन्ति?
(ग) किं प्राप्य जना: स्वगन्तव्यं प्राप्नुवन्ति?
(घ) अस्य अधिकाधिकप्रयोग: कीदृश: भवति?
(2) पूर्णवाक्येन उत्तरत –
(क) अस्य मुख्यं प्रयोजनं किमासीत?
(ख) अस्य प्रयोगेण के कथं च मनोर०जनक्षमा: भवन्त्त?
(3) भाषिककार्यम्-
(क) 'लब्ध्वा' इत्यर्थे किं पदं गद्यांशेऽस्मिन प्रयुक्तम?
(ख) 'केनापि जनेन सह वार्तालाप: सुकर: भवेत्' इत्यत्र किं विशेषणपदम्?
(ग)' अस्य यथावश्यकं प्रयोग: एव करणीय:' इति अत्र किं क्रियापदम?
(घ) 'चलभाषियन्त्रं लघुसाङणकमिव वर्तते' इति अत्र किम् अव्ययपदम्।
(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
धात्रीफलं सर्वेषु ऋतुषु लाभदायकं भवति। धात्रीफलम् ‘आमलकम्’ इत्यपि कथ्यते। शरीरस्य स्वास्थ्यरक्षणाय फलस्यास्य प्रयोगः अवश्यमेव कर्त्तव्यः। इंद फल नेत्रयोः ज्योतिवर्धनाय, केशानां सौन्दर्यवृद्धये, त्वचः कान्तिवर्धनाय च बहूपयोगि भवति। सामान्यतया अस्य प्रयोगः अवलेहरूपेण, उपदंशरूपेण च भवति। इदं रक्तकोशिकानिर्माणे अपि सहायकं भवति। अस्य सेवनेन शरीरे रक्ताल्पता न भवति। ग्रीष्मर्ती फलमिदं शरीरस्य तापम् अपनयति। अस्य नियमितसेवनेने स्मरणशक्तिरपि वर्धते। प्राचीनकाले कार्तिकमासस्य नवम्यां तिथौ छात्रीवृक्षस्य अधः सहभोजस्य अपि परम्परा आसीत्। केषुचित् स्थलेषु अधुना अपि एषा परम्परा परिपाल्यते। वृक्षस्य अधः भोजनं पच्यते चेत् भोजनं सुस्वादु स्वास्थ्यवर्धकं च भवतीति अस्माकं पूर्वजानां चिन्तनमासीत्। एतदतिरिच्य सहभोजनेन प्रेम्णः भावोऽपि जागर्ति वर्धते च इत्यपि जनाः आमनन्ति। सर्वतोऽधिकं परम्परेयं धात्रीफलस्य महिमानं प्रकटीकरोति। |
(i) एकपदेन उत्तरत-
(क) धात्रीफलं कदा लाभदायकं भवति?
(ख) धार्रीफलस्य अपर नाम किम्?
(ग) धारीफलं कस्मिन् सहायकं भवति?
(घ) सहभोजनेन कीदृश: भाव: जागर्तिं?
(ii) पूर्णवाक्येन उत्तरत -
(क) धात्रीफलं कथं बहपयोगि अस्ति?
(ख) प्राचीनकाले कीदृशी परम्परा असीत?
(iii) यथानिर्देशं प्रश्नान् उत्तरत -
(क) 'सर्वषु क्रतुष' इत्यनयो: पदयो: किं विशेषणपदम?
(ख) 'क्षीयते' इति क्रियापदस्य बिलोमपदं पाठात चित्वा लिखता
(ग) 'स्नेहस्य' इति पदस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
(घ) असस्य सेवनेन शरीर सक्ताल्पता न भवति' इत्यस्मिन वाक्ये 'अस्य" इति सर्वनामपदं कस्मे प्रयुक्तम?
(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्रः धनेशः अस्ति। धनेशस्य सर्वाणि कार्याणि परिश्रमेण एव सिध्यन्ति। सफलता परिश्रमिणः पुरुषस्य चरणौ चम्बति। विद्यार्थी परिश्रमेण ज्ञानं लभते, धनार्थी चापि परिश्रमेण एव धनं प्राप्नोति। शक्तेः प्राप्तये अपि परिश्रमः आवश्यकः। ‘उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः’ इति उक्तिः स्पष्ट व्यनक्ति यत् धनस्य देवी लक्ष्मीः उद्योगिनं पुरुषं प्रति गच्छति। अत एव साफल्यं लब्धं परिश्रमम् अवश्यं करणीयम्। अत्यधिकः मेधावी अपि यदि सततं पठनाभ्यास न करोति तदा असफलः भवति, परं सामान्यमेधासम्पन्नः अपि अध्ययनशीलः छात्रः सफलतायाः उच्चशिखरं प्राप्नोति-“उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः’ इति प्राचीनोक्तिः सदैव स्मारयति-कर्मसहचरी इच्छा एव साकाररूपताम् एति। श्रीमद्भगवद्गीता अपि कर्मणः महत्त्वं स्मारयति। अत एव छात्राः सर्वदा परिश्रमस्य अवलम्बनं कुर्वन्तु, भागयस्यशरणं मा गच्छन्तु। |
(i) एकपदेन उत्तरत-
(क) साफल्यं लिधुं किं करणीयम?
(ख) सर्वाणि कार्याणि केन सिध्यन्ति'|
(ग) क: असफल: भवति?
(घ) अध्ययनशील: छात: किं प्राप्नोति?
(ii) पूर्णंवाक्येन उत्तरत
(क) क: सर्वेषां भारतीयानां श्रदाभाजन:?
(ख) मूर्ते: उच्चता किं सूच्चयति?
(iii) यथानिर्देश्गं प्रश्नान् उत्तरत -
(क) 'केन्नीयां भूमिकाम्' इत्यनयो: पदयो: कि बिशेष्यपदम?
(ख) 'तस्यैव जन्मदिवसे ______ सर्पिता'? इत्यस्मिन् वाक्ये तस्य इति सर्वनामपद कर्मे प्रयुकतम?
(ग) 'समीषे' इत्यस्य बिलोमपदं गद्यांशात् चित्चा लिखता
(घ) 'महान् स्बतन्रतासेनानी जन्म अलभत' इत्यस्मिन् बाक्ये किं क्रियापदम?
(iv) अनुच्छेदस्यास्य कृते समुचित शीर्षके लिखत।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
जीवनस्य मूल्यम् अर्थात् ते मानवीयगुणाः ये मानवजीवनम् उत्कर्षं प्राप्यन्ति। तेषु प्रमुखाः दया-सत्य-अहिंसा-अस्तेय-अक्रोधादयः सन्ति। मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति। मनुष्यः वास्तवः मनुष्यः तदैव भवति यदा सः एतैः गुणैः सुशोभितः भवति। सर्वाङ्गीणविकासाय पुस्तकीयज्ञानेन समं नैतिकमूल्यान्यपि छात्रैः गृहीतव्यानि। बाल्यावस्थायां मूल्याना शिक्षा प्रदीयते चेत् व्यक्तित्वस्य सर्वाङ्गीणः विकासः भवति। मानवः स्वकीयं पुरुषार्थं करोति जीवनलच्यं च प्राप्नोति। भारतीयसंस्कृती आदिकालतः एव जीवनमूल्यानां प्राधान्यमस्ति। प्राचीनकालादेव भारतीयसंस्कृतेः मूल्यपरकगुणानां स्तुतिः भवति। एतैः गुणरेव भारतं विश्वगुरुपदं प्राप्नोत्। सम्प्रत्यपि पुनः तत्पदं प्राप्तुं छात्रेषु बाल्यादेव एते संस्काराः स्थापनीयाः। विद्यालयेषु अध्ययनेन सह जीवनमूल्यशिक्षायाः आवश्यकता वर्तते। प्रार्थनासभायामपि एषा शिक्षा स्वीकर्तुं शक्यते। |
(i) एकपदेन उत्तरत-
(क) मानब: स्वकीयं पुरुषाथे कृत्चा किं प्राप्नोति ?
(ख) कस्य उत्थानाय द्यादिगुणानां महती आवश्यकता ?
(ग) सर्वाक्नीणबिकासाय केन समं नैतिकमूल्यान्यपि गहीतव्यानि?
(घ) केषु बाल्यादेव एते संस्कारा: स्थापनीया:?
(ii) पूर्णंवाक्येन उत्तरत
(क) मनुष्य: बास्तव: मनुष्य: कै: गुणै: भवति?
(ख) प्राचीनकालादेव भारतं विश्वगुरुपदं कथं प्राप्नोत्?
(iii) यथानिर्देश्गं प्रश्नान् उत्तरत
(क) 'सर्वाज्भीण: विकासः' अत्र बिशेषणपदं किम?
(ख) 'भारत विश्वगुस्पदे प्राप्नोत्' अत्र प्राप्नोत् इति क्रियापदस्य कर्तपदद किम?
(ग) गद्यांशे 'सज्जितः' इति पदस्य कृते पर्यांयपद्द कि प्रयुक्तम्?
(घ) मानबजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति' अत्र 'एतेषां' सर्वनामपदं कस्मै प्रयक्तम्?
(iv) अनुच्छेदस्यास्य कृते समुचित शीर्षके लिखत।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
एकस्मिन् विद्यालये नवमकक्षायाः छात्रेषु अकिञ्चनः इति नामा एकः छात्रः आसीत्। कक्षायाः सर्वे छात्राः सम्पन्नपरिवारेभ्यः आसन्, परन्तु अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थ श्रेण्याः कर्मकरः आसीत्। इतरान् सम्पन्नान् छात्रान् दृष्ट्वा प्रायः अकिञ्चनस्य मनसि हीनभावना प्राविशत्। सः अचिन्तयत् एतेषां सहपाठिनां जीवन धन्यम् अस्ति। धिक् मम अभावपूर्ण जीवनम्। मम सहपाठिना जीवन पर्वतस्य इव उच्चम् मम च जीवन धूलिवत् निम्नम्। यदा सः एवं चिन्तयति स्म तदैव वैभवः तम् अवदत् भोः मित्र! अहं त्वत्तः गणितं पठितुम् इच्छामि। किं त्वम् अद्य सायङ्काले मम गृहम् आगन्तुं शक्नोषि। अकिञ्चनः वैभवस्य आमन्त्रणं स्वीकृत्य सायङ्काले यदा तस्य गृहम् अगच्छत् तदा सः अपश्यत् यत् वैभवस्य गृहे मातापितरौ अनुपस्थिती आस्ताम्। वैभवः तस्मै असूचयत् यत् रात्रौ विलम्बेन एव तौ गृहम् आगच्छतः। वैभवस्य विषादपूर्ण जीवनं दृष्ट्वा अकिञ्चनः अबोधयत् यत् तस्य गृहे मातापित्रोः अधिकसान्निध्येन तस्य एव जीवनं वरम् न तु वैभवस्य। सत्यमेवास्ति-दूरतः पर्वताः रम्याः। इति |
(i) एकपदेन उत्तरत-
(क) अकिञ्चनस्य कक्षाया: अन्ये छात्रा: कीदृश-परिवारेभ्य: आसन्?
(ख) अकिञ्चनस्य मनसि किम् प्राविशत?
(ii) पूर्णवाक्येन उत्तरत -
(क) अकिञ्चनस्य पिता क: आसीत?
(ख) अकिञ्चन: हीनभावनया किम् अचिन्तयत्?
(iii) यथानिर्देशं प्रश्नान् उत्तरत -
(क) ''सम्पन्नान' इति पदस्य विशेष्यपदं किम अस्ति ?
(ख) 'आस्ताम्' इति पदस्य कर्तृपदं किम अस्ति?
(ग) 'निकटत:' इति पदस्य कि विलोमपद्द गद्याँशे प्रयुक्तम्न?
(घ) 'वैभब: तम् अवदत्' इति वाक्यांशे 'तम्' इति सर्वनामपदं कस्मै प्रयुक्तम्?
(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
विधात्रा निर्मिता इयं सृष्टिः अतीव सौन्दर्यमयी। प्रकृतेः शोभा वस्तुतः अतीव आह्वावकारी, परं निरन्तरं विकासशीलैः मानवैः विकासेन सह प्रदूषणमपि वर्धित येनास्माकमेव स्वास्थ्यहानिः भवति। वायुप्रदूषणम्, ध्वनिप्रदूषणम्, जलप्रदूणयम् एतत् त्रिविधं प्रदूषणमेव मुख्यतया सर्व वातावरणम् आकुलीकरोति। वायुप्रदूषणेन श्वासग्रहणे काहिन्यं वर्धते। एतत् सर्वेषां स्वास्थ्याय हानिकर सिध्यति। ध्वनिप्रदूषणं मार्गेषु वाहनाना ‘पों पों’ इति शृङ्गवादनेन, ध्वनिविस्तारकयन्त्रैश्चापि, भवति। अनेन श्रवणशक्तेः हानिर्भवति। प्रदूषितजलोपयोगः तु सर्वेषां व्याधीनां मूलभूतमेव। तस्मादस्माकं सर्वेषामेव कर्तव्यमिदं यदत्रतत्रसर्वत्र अवकररहितस्य वातावरणस्य निर्माणं वयं कुर्याम, येन वायुप्रदूषणम् अस्माकं स्वास्थ्यं नाशयितुं सक्षम न भवेत्। तथैव ध्वनिप्रदूषण जलप्रदूषणञ्चापि रोद्धम् वयं सर्वे मिलित्वैव प्रयासं कृत्वा-सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति भावनां बलं प्राप्नुयाम्। |
(i) एकपदेन उत्तरत-
(क) मुख्यतया प्रदूषणं कतिविधं भवति?
(ख) धार्रीफलस्य अपर नाम किम्?
(ग) केन निर्मिता इयं सृष्टि: अतीब सौन्दर्यमयी?
(घ) सर्वै: मिलित्वा प्रदषणणाबरोधाय किम बिधेथम?
(ii) पूर्णवाक्येन उत्तरत -
(क) अद्यत्वे अस्माकं स्वास्थ्यहानि: कथं भबति?
(ख) वयं मिलित्वा कां भावनां बलं प्राप्नुयाम?
(iii) यथानिर्देशं प्रश्नान् उत्तरत -
(क) सततम्/अनबरतम् इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
(ख) 'क्षीयते' इति पदस्य विपरीतार्थकं पदम् अनुच्छेदात् चित्वा लिखत।
(ग) ''सौन्दर्यमयी सृष्टि:' अत्र विशेष्यपदं किम?
(घ) 'बिकासेन सह प्रदूषणमपि वधिंतम् येन स्वास्थ्यहानि: भवति' अत्र 'भवति' इति क्रियापदस्य कर्तिपदं किम ?
(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
अद्यत्वे यत्र तत्र सर्वत्र वयं पश्यामः यत् उष्णतायाः प्रभावः दिनानुदिनं वर्धते। जनप्सङ्ख्यावृद्धेः कारणात् भवनानां निर्माणस्य आवश्यकता वृद्धिमाप्नोति। एतस्मात् कारणात् वृक्षाः कर्त्यन्ते, वनानि क्षेत्राणि चाऽपि विनाश्यन्ते, अनेन पर्यावरणे असन्तुलनात् वैश्विकी उष्णता वर्धते। जीवाश्मेन्धनस्य ज्वालनेन विषाक्तवायूनाम् उत्सर्जने वृद्धिर्जायते। यतः सौरविकिरणं भूमेः वातावरणे निबद्ध इव तिष्ठति, तापमानं च निरन्तरं वर्धमानम् एवास्ति। एतादृश्याः स्थितेः निराकरणाय अनियन्त्रितम् औद्योगीकरण निवारणीयम्। एतदेव वस्तुत सम्पूर्ण विश्वस्य कृते समस्याम् उत्पादयति। अतः सर्वैः मिलित्वैव स्थितेः संशोधनाय प्रयासः करणीयः। एतदर्थम् नेत्रयोः ऊर्जार्थम् उपायान्वेषणं करणीयं, सामान्यविद्युदपेक्षया पवनोर्जसं, सौरोजसं प्रति च ध्यान दातव्यम्। वृक्षकर्तनमवरुध्य अधिकाधिकं वृक्षारोपणं कृत्वा वनसंरक्षणं प्रत्यपि ध्यानं दातव्यम्। |
(i) एकपदेन उत्तरत-
(क) कस्य ज्वालनेन बिषाकतबायूनाम उत्सर्जने वृद्धिर्जायते?
(ख) कीदृशम औद्योगीकरणं निवारणीयम्?
(ग) कस्मिन् असन्तुलनात् वैश्विकी उष्णता वर्धते?
(घ) वृक्षारोपणं कत्वा किं प्रत्यपि ध्यानं दातव्यम?
(ii) पूर्णवाक्येन उत्तरत -
(क) वैश्विकी उष्णता कथं वर्धते?
(ख) वैश्विकोष्णताया: स्थिते: संशोधनाय ऊर्जसं प्रति कथं ध्यानं दातब्यम्?
(iii) यथानिर्देशं प्रश्नान् उत्तरत -
(क) 'दूरीकरणाय' अस्य कृते किं पदम् अनुच्छेदे प्रयुक्तम्?
(ख) 'वृक्षकर्तनम्' इति पदस्य विपरीतार्थकपदम् अनुच्छेदात् चित्वा लिखत।
(ग) 'उष्णताया: प्रभाव: दिनानुदिनं वर्धते' अस्मिन् वाक्ये 'वर्धते' इति क्रियापदस्य कर्तेपदं किम्म?
(घ) 'अनियन्रितम औद्योगीकरणम्' अत्र विशेषणपदं किम?
(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।
अधोलिखित गद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
पुरा अस्माकं देशे बहवः प्रसिद्धाः राजानः अभवन्। तेषु दुष्यन्तः नाम एकः नृपः आसीत्। तस्य भार्या शकुन्तला आश्रमे पुत्रम् अजनयत्। तस्य नाम भरतः आसीत्। भरतः शैशवास्थायाम् अपि आश्रमे सिंहशावकैः सह क्रीडति स्म। एकदा सः एकस्य सिंहशावकस्य मुखम् उदघाटयत् अवदत् च- ‘जृम्भस्व सिंह! दन्तान् ते गणयिष्यामि।’ सिंहशावकः अपि जानाति स्म यत् भरतः अपि मया सहशः शिशुः अस्ति, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत् न च आक्राम्यत्। तत्र तापसीभ्यां निषिद्धः अपि भरतः कथयति स्म - नाहं सिंहात् विभेमि। इत्थम् आसीत् सः निर्भयः वीरः भरतः। भरतस्य अभिधानेन एवं अस्माकं देशस्य आर्यावर्तस्य नाम ‘भारतम्’ अभवत्। |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (2)
- निर्भयः वीरः च कः आसीत्?
- भरतः कैः सह क्रीडति स्म?
- भरतस्य मातुः नाम किम् आसीत्?
आ. पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्) (4)
- भरतः सिंहशावकं किम् अवदत्?
- सिंहशावकः भरताय किमर्थं नाकरुध्यत् न च आक्राम्यत्?
- भरतः तापस्यौ किं कथयति स्म?
इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1)
ई. यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) (3)
(i) ‘इत्थम् आसीत् सः निर्भयः वीरः भरतः’ अत्र किं क्रियापदम्?
(क) इत्थम्
(ख) आसीत्
(ग) निर्भयः
(घ) वीरः
(ii) ‘सहशः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) नृपः
(ख) वीरः
(ग) निर्भयः
(घ) शिशुः
(iii) ‘नृपाः’ इति पदस्य किं पर्यायपद गद्यांशे प्रयुक्तम्?
(क) सिंहशावकः
(ख) दन्तान्
(ग) राजानः
(घ) प्रसिद्धाः
(iv) ‘गणयिष्यामि’ इति क्रियापदस्य कर्तृपदं किं भवेत्?
(क) अहम्
(ख) ते
(ग) सः
(घ) दन्तान्