Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
महावृक्षा: सेवितव्य:।
पर्याय
महावृक्षे
महावृक्षः
महावृक्षस्य
महावृक्षम्
उत्तर
महावृक्ष: सेवितव्य:।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
वयं चित्रं पश्यन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
भवान् भोजनं खाद।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
त्वं पाठं स्मरतु।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
त्रीणि वृक्षाः तत्र शोभन्ते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
त्वम् किं क्रियते?
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
सः तत्र न सन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
अमितेन एतत् कार्यं करोति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
मया एतानि फलानि खादितव्यम्।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
कन्याः पाठं पठति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
अम्बा भोजनं पचन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
तेन भोजनं खादनीयानि।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
अम्बा तत्र सन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
ते लेखान् लिखति।
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
बलीवर्द: शरीरेण दुर्बलम् आसीत्।