मराठी

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत। महावृक्षा: सेवितव्य:। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

महावृक्षा: सेवितव्य:।

पर्याय

  • महावृक्षे

  • महावृक्षः

  • महावृक्षस्य

  • महावृक्षम्‌

MCQ

उत्तर

महावृक्ष: सेवितव्य:।

shaalaa.com
अशुद्धिसंशोधनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2023-2024 (February) Official

संबंधित प्रश्‍न

अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

वयं चित्रं पश्यन्ति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

भवान् भोजनं खाद


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्वं पाठं स्मरतु


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्रीणि वृक्षाः तत्र शोभन्ते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

त्वम् किं क्रियते?


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

सः तत्र न सन्ति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अमितेन एतत् कार्यं करोति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

मया एतानि फलानि खादितव्यम्


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

कन्याः पाठं पठति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अम्बा भोजनं पचन्ति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

तेन भोजनं खादनीयानि


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अम्बा तत्र सन्ति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

ते लेखान् लिखति।


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

बलीवर्द: शरीरेण दुर्बलम्‌ आसीत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×