Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
आरक्षी सुपष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय:। भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच - "रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चै: अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनाया: विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम् अघटत् स शव: प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् - मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि 'त्वयाऽहं चोरिताया: मञ्जूषाया: ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व।' |
(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1
(क) सुपष्टदेह: क: आसीत्?
(ख) अभियुक्ताय भारवत: कस्य वहनं दुष्करम् आसीत्?
(ग) कृशकायः क: आसीत्?
(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) आरक्षी अभियुक्तं प्रति दण्डविषये किम् प्रोच्य उच्चै: अहसत्?
(ख) अभियुक्तः कया क्रन्दति स्म?
(ग) उभौ शवम् आनीय कुत्र स्थापितवन्तौ?
(iii) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे अत्र वाक्ये कर्तृपदं किम्?
(ख) 'चोरिताया:' इति विशेषणपदस्य विशेष्यपदं किम्?
(ग) 'प्रणम्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
उत्तर
(i)
(क) आरक्षी
(ख) शवस्य
(ग) अभियुक्त:
(ii)
(क) आरक्षी अभियुक्तं प्रति दण्डविषये त्वं वर्षजयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्।
(ख) अभियुक्ति: भारवेदनया क्रन्दति स्म।
(ग) उभौ शवम् आनीय एकस्मिन् चत्वरे स्थापितवन्तौ।
(iii)
(क) त्वम्
(ख) मञ्जूषायाः
(ग) अभिवाद्य
APPEARS IN
संबंधित प्रश्न
कं निकषा मृतशरीरम् आसीत्?
निर्धनः जनः कथं वित्तम् उपार्जितवान्?
जनः किमर्थं पदाति: गच्छति?
मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
पुत्र द्रष्टुं सः प्रस्थितः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत -
चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
स भारवेदनया क्रन्दति स्म।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
उभौ शवं चत्वरे स्थापितवन्तौ।
संन्धि/सन्धिविच्छेदं च कुरुत-
निशान्धकारे – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
भोजन + अन्ते – ______
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
गृहस्थः ______ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्यसे। (इदम् शब्दे सप्तमी)
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
कश्चन निर्धन: वित्तम् उपार्जितवान्।
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत।
- निर्धनस्य पुत्र: छात्रावासे निवसन् अध्ययने संलग्नो जात:।
- तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं कारितवान्।
- कश्चन निर्धन: जन: परिश्रमेण किञ्चित् धनम् अर्जितवान्।
- पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात:।
- पुत्र: छात्रावासे रुग्ण: जात:।
- सायङ्कालो जात: परं गन्तव्यात् स: पत्र: दूरे आसीत्।
- निर्धन: स्वपुत्रं द्रष्टं पदाति: एवं प्राचलत्।
- स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम् उपागतः।