Advertisements
Advertisements
प्रश्न
कं निकषा मृतशरीरम् आसीत्?
उत्तर
राजमार्ग।
APPEARS IN
संबंधित प्रश्न
कीदृशे प्रदेशे पदयात्रा न सुखावहा?
अतिथि: केन प्रबुद्धः?
निर्धनः जनः कथं वित्तम् उपार्जितवान्?
जनः किमर्थं पदाति: गच्छति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
न्यायाधीशः बंकिमचन्द्रः आसीत्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
स भारवेदनया क्रन्दति स्म।
यथानिर्देशमुत्तरत-
‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
संन्धि/सन्धिविच्छेदं च कुरुत-
यदुक्तम् – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
प्रबुद्धः + अतिथिः – ______
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
सः ______ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्यसे। (इदम् शब्दे सप्तमी)