मराठी

निर्धनः जनः कथं वित्तम् उपार्जितवान्? - Sanskrit

Advertisements
Advertisements

प्रश्न

निर्धनः जनः कथं वित्तम् उपार्जितवान्?

एक शब्द/वाक्यांश उत्तर

उत्तर

निर्धनः जनः भूरि परिश्रम्य वित्तम्, उपार्जितवान्।

shaalaa.com
विचित्र: साक्षी
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: विचित्रः साक्षी - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 8 विचित्रः साक्षी
अभ्यासः | Q 2. (क) | पृष्ठ ७१

संबंधित प्रश्‍न

कीदृशे प्रदेशे पदयात्रा न सुखावहा?


 कृशकायः कः आसीत्?


 कं निकषा मृतशरीरम् आसीत्?


जनः किमर्थं पदाति: गच्छति?


वस्तुतः चौरः कः आसीत्?


जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

पुत्र द्रष्टुं सः प्रस्थितः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत -

चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

स भारवेदनया क्रन्दति स्म।


यथानिर्देशमुत्तरत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

पदातिरेव – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

चौरोऽयम् – ______ + ______


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)


अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

कश्चन निर्धन: वित्तम्‌ उपार्जितवान्‌।


अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत।

  1. निर्धनस्य पुत्र: छात्रावासे निवसन्‌ अध्ययने संलग्नो जात:।
  2. तेन वित्तेन स्वपुत्रं एकस्मिन्‌ महाविद्यालये प्रवेशं कारितवान्।
  3. कश्चन निर्धन: जन: परिश्रमेण किञ्चित्‌ धनम्‌ अर्जितवान्‌।
  4. पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात:।
  5. पुत्र: छात्रावासे रुग्ण: जात:।
  6. सायङ्कालो जात: परं गन्तव्यात्‌ स: पत्र: दूरे आसीत्‌।
  7. निर्धन: स्वपुत्रं द्रष्टं पदाति: एवं प्राचलत्‌।
  8. स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम्‌ उपागतः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×