मराठी

वस्तुतः चौरः कः आसीत्? - Sanskrit

Advertisements
Advertisements

प्रश्न

वस्तुतः चौरः कः आसीत्?

एका वाक्यात उत्तर

उत्तर

वस्तुतः आरक्षी चौरः आसीत्।

shaalaa.com
विचित्र: साक्षी
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: विचित्रः साक्षी - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 8 विचित्रः साक्षी
अभ्यासः | Q 2. (घ) | पृष्ठ ७१

संबंधित प्रश्‍न

कीदृशे प्रदेशे पदयात्रा न सुखावहा?


 अतिथि: केन प्रबुद्धः?


निर्धनः जनः कथं वित्तम् उपार्जितवान्?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

पुत्र द्रष्टुं सः प्रस्थितः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

न्यायाधीशः बंकिमचन्द्रः आसीत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

स भारवेदनया क्रन्दति स्म।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

उभौ शवं चत्वरे स्थापितवन्तौ।


यथानिर्देशमुत्तरत-

‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?


यथानिर्देशमुत्तरत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

भोजन + अन्ते – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

चौरोऽयम् – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

लीलयैव – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

यदुक्तम् – ______ + ______


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 सः ______ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

गृहस्थः ______ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)


अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

कश्चन निर्धन: वित्तम्‌ उपार्जितवान्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×