मराठी

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 8 - विचित्रः साक्षी [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 8 - विचित्रः साक्षी - Shaalaa.com
Advertisements

Solutions for Chapter 8: विचित्रः साक्षी

Below listed, you can find solutions for Chapter 8 of CBSE NCERT for Sanskrit - Shemushi Class 10.


अभ्यासः
अभ्यासः [Pages 71 - 73]

NCERT solutions for Sanskrit - Shemushi Class 10 8 विचित्रः साक्षी अभ्यासः [Pages 71 - 73]

एकपदेन उत्तरं लिखत-

अभ्यासः | Q 1. (क) | Page 71

कीदृशे प्रदेशे पदयात्रा न सुखावहा?

अभ्यासः | Q 1. (ख) | Page 71

 अतिथि: केन प्रबुद्धः?

अभ्यासः | Q 1. (ग) | Page 71

 कृशकायः कः आसीत्?

अभ्यासः | Q 1. (घ) | Page 71

 न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?

अभ्यासः | Q 1. (ङ) | Page 71

 कं निकषा मृतशरीरम् आसीत्?

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

अभ्यासः | Q 2. (क) | Page 71

निर्धनः जनः कथं वित्तम् उपार्जितवान्?

अभ्यासः | Q 2. (ख) | Page 71

जनः किमर्थं पदाति: गच्छति?

अभ्यासः | Q 2. (ग) | Page 71

 प्रसृते निशान्धकारे स किम् अचिन्तयत्?

अभ्यासः | Q 2. (घ) | Page 71

वस्तुतः चौरः कः आसीत्?

अभ्यासः | Q 2. (ङ) | Page 71

जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?

अभ्यासः | Q 2. (च) | Page 71

 मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?

अभ्यासः | Q 3. (क) | Page 71

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

पुत्र द्रष्टुं सः प्रस्थितः।

अभ्यासः | Q 3. (क) | Page 71

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।

अभ्यासः | Q 3. (ग) | Page 71

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत -

चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।

अभ्यासः | Q 3. (घ) | Page 71

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

न्यायाधीशः बंकिमचन्द्रः आसीत्।

अभ्यासः | Q 3. (ङ) | Page 71

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

स भारवेदनया क्रन्दति स्म।

अभ्यासः | Q 3. (च) | Page 71

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

उभौ शवं चत्वरे स्थापितवन्तौ।

अभ्यासः | Q 4. (क) | Page 72

यथानिर्देशमुत्तरत-

‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?

अभ्यासः | Q 4. (ख) | Page 72

यथानिर्देशमुत्तरत-

‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?

अभ्यासः | Q 4. (ग) | Page 72

यथानिर्देशमुत्तरत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

अभ्यासः | Q 4. (घ) | Page 72

यथानिर्देशमुत्तरत-

'ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?

अभ्यासः | Q 4. (ङ) | Page 72

यथानिर्देशमुत्तरत-

‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?

अभ्यासः | Q 5. (क) | Page 72

संन्धि/सन्धिविच्छेदं च कुरुत-

पदातिरेव – ______ + ______

अभ्यासः | Q 5. (ख) | Page 72

संन्धि/सन्धिविच्छेदं च कुरुत-

निशान्धकारे – ______ + ______

अभ्यासः | Q 5. (ग) | Page 72

संन्धि/सन्धिविच्छेदं च कुरुत-

अभि + आगतम् – ______

अभ्यासः | Q 5. (घ) | Page 72

संन्धि/सन्धिविच्छेदं च कुरुत-

भोजन + अन्ते – ______

अभ्यासः | Q 5. (ङ) | Page 72

संन्धि/सन्धिविच्छेदं च कुरुत-

चौरोऽयम् – ______ + ______

अभ्यासः | Q 5. (च) | Page 72

संन्धि/सन्धिविच्छेदं च कुरुत-

गृह + अभ्यन्तरे – ______

अभ्यासः | Q 5. (छ) | Page 72

संन्धि/सन्धिविच्छेदं च कुरुत-

लीलयैव – ______ + ______

अभ्यासः | Q 5. (ज) | Page 72

संन्धि/सन्धिविच्छेदं च कुरुत-

यदुक्तम् – ______ + ______

अभ्यासः | Q 5. (झ) | Page 72

संन्धि/सन्धिविच्छेदं च कुरुत-

प्रबुद्धः + अतिथिः – ______

अभ्यासः | Q 6 | Page 72

अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।

ल्यप्‌ क्त क्तवतु तुमुन्
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______
अभ्यासः | Q 7. (अ) (क) | Page 73

अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।

अभ्यासः | Q 7. (अ) (ख) | Page 72

अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।

अभ्यासः | Q 7.(अ) (ग) | Page 73

अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।

अभ्यासः | Q 7. (अ) (घ) | Page 73

अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

अन्येयुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।

अभ्यासः | Q 7. (आ) (क) | Page 73

कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 सः ______ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)

अभ्यासः | Q 7. (आ) (ख) | Page 73

कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

गृहस्थः ______ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)

अभ्यासः | Q 7. (आ) (घ) | Page 73

कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)

अभ्यासः | Q 7. (आ) (घ) | Page 73

कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्यसे। (इदम् शब्दे सप्तमी)

अभ्यासः | Q 7. (आ) (ङ) | Page 73

कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)

Solutions for 8: विचित्रः साक्षी

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 10 chapter 8 - विचित्रः साक्षी - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 8 - विचित्रः साक्षी

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE 8 (विचित्रः साक्षी) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 10 chapter 8 विचित्रः साक्षी are विचित्र: साक्षी.

Using NCERT Sanskrit - Shemushi Class 10 solutions विचित्रः साक्षी exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 8, विचित्रः साक्षी Sanskrit - Shemushi Class 10 additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×