मराठी

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 6 - सुभाषितानि [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 6 - सुभाषितानि - Shaalaa.com
Advertisements

Solutions for Chapter 6: सुभाषितानि

Below listed, you can find solutions for Chapter 6 of CBSE NCERT for Sanskrit - Shemushi Class 10.


अभ्यासः
अभ्यासः [Pages 52 - 54]

NCERT solutions for Sanskrit - Shemushi Class 10 6 सुभाषितानि अभ्यासः [Pages 52 - 54]

एकपदेन उत्तरं लिखत-

अभ्यासः | Q 1. (क) | Page 52

मनुष्याणां महान् रिपुः कः?

अभ्यासः | Q 1. (ख) | Page 52

गुणी किं वेत्ति?

अभ्यासः | Q 1. (ग) | Page 52

 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?

अभ्यासः | Q 1. (घ) | Page 52

पशुना अपि कीदृशः गृह्यते?

अभ्यासः | Q 1. (ङ) | Page 52

उदयसमये अस्तसमये च क: रक्तः भवति?

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

अभ्यासः | Q 2. (क) | Page 52

केन समः बन्धुः नास्ति?

अभ्यासः | Q 2. (ख) | Page 52

 वसन्तस्य गुणं क: जानाति?

अभ्यासः | Q 2. (ग) | Page 52

बुद्धयः कीदृश्यः भवन्ति?

अभ्यासः | Q 2. (घ) | Page 52

 नराणां प्रथमः शत्रुः कः?

अभ्यासः | Q 2. (ङ) | Page 52

सुधियः सख्यं केन सह भवति?

अभ्यासः | Q 2. (च) | Page 52

अस्माभिः कीदृशः वृक्षः सेवितव्यः?

अभ्यासः | Q 3. (क) | Page 52

अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?

अभ्यासः | Q 3. (ख) | Page 52

अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।

अभ्यासः | Q 4. (क) | Page 52

अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।

अभ्यासः | Q 4. (ख) | Page 52

अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।

अभ्यासः | Q 4. (ग) | Page 53

अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।

अभ्यासः | Q 4. (घ) | Page 53

अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।

अभ्यासः | Q 5. (क) | Page 53

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 गुणी गुणं जानाति। (बहुवचने)

अभ्यासः | Q 5. (ख) | Page 53

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)

अभ्यासः | Q 5. (ग) | Page 53

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)

अभ्यासः | Q 5. (घ) | Page 53

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

कः छायां निवारयति। (कर्मवाच्ये)

अभ्यासः | Q 5. (ङ) | Page 53

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)

अभ्यासः | Q 6. (अ) (क) | Page 53

सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________

अभ्यासः | Q 6. (अ) (ख) | Page 53

सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे

अभ्यासः | Q 6. (अ) (ग) | Page 53

सन्धि / सन्धिविच्छेदं कुरुत-

अनुक्तम् + अपि + ऊहति – ______

अभ्यासः | Q 6. (अ) (घ) | Page 53

सन्धि/सन्धिविच्छेदं कुरुत-

______ + ______ = गावश्च

अभ्यासः | Q 6. (अ) (च) | Page 53

सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – नास्ति

अभ्यासः | Q 6. (अ) (च) | Page 53

सन्धि / सन्धिविच्छेदं कुरुत-

रक्तः + च + अस्तमये – ______

अभ्यासः | Q 6. (अ) (छ) | Page 53

सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – योजकस्तत्र

अभ्यासः | Q 6. (आ) (क) | Page 53

समस्तपदं/विग्रहं लिखत-

उद्यमसमः – ______

अभ्यासः | Q 6. (आ) (ख) | Page 53

समस्तपदं/विग्रहं लिखत-

शरीरे स्थितः – ______

अभ्यासः | Q 6. (आ) (ग) | Page 53

समस्तपदं/विग्रहं लिखत-

निर्बल: – ______

अभ्यासः | Q 6. (आ) (घ) | Page 53

समस्तपदं/विग्रहं लिखत-

देहस्य विनाशाय – ______

अभ्यासः | Q 6. (आ) (ङ) | Page 53

समस्तपदं/विग्रहं लिखत-

महावृक्षः – ______

अभ्यासः | Q 6. (आ) (च) | Page 53

समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______

अभ्यासः | Q 6. (आ) (छ) | Page 53

समस्तपदं/विग्रहं लिखत-

अयोग्यः – ______

अभ्यासः | Q 7. (क) | Page 53

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

प्रसीदति - ______

अभ्यासः | Q 7. (ख) | Page 53

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

मूर्खः - ______

अभ्यासः | Q 7. (ग) | Page 53

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

बली - ______

अभ्यासः | Q 7. (घ) | Page 53

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सुलभः - ______

अभ्यासः | Q 7. (ङ) | Page 52

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

संपत्ती – ______

अभ्यासः | Q 7. (च) | Page 53

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

अस्तमये  - ______

अभ्यासः | Q 7. (छ) | Page 53

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सार्थकम् - ______

अभ्यासः | Q 7. (अ) (क) | Page 53

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वायस: ______ ______
अभ्यासः | Q 7. (अ) (ख) | Page 53

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
निमित्तम्‌ ______ ______
अभ्यासः | Q 7. (अ) (ग) | Page 54

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______
अभ्यासः | Q 7. (अ) (घ) | Page 54

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
पिक: ______ ______
अभ्यासः | Q 7. (अ) (ङ) | Page 54

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

Solutions for 6: सुभाषितानि

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 10 chapter 6 - सुभाषितानि - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 6 - सुभाषितानि

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE 6 (सुभाषितानि) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 10 chapter 6 सुभाषितानि are सुभाषितानि.

Using NCERT Sanskrit - Shemushi Class 10 solutions सुभाषितानि exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 6, सुभाषितानि Sanskrit - Shemushi Class 10 additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×