Advertisements
Advertisements
प्रश्न
समस्तपदं/विग्रहं लिखत-
महावृक्षः – ______
उत्तर
महावृक्षः – महान् वृक्षः
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
व्यसनिन: किं नश्यति?
अर्थिन: केभ्य: विमुखा न यान्ति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कंजूस - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
पूँछ - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
लोभी - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
मधुमक्खी - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि | कर्ता | क्रिया |
गुणज्ञेषु गुणा: भवन्ति। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
उदाहरणानुसारं पदानि पृथक् कुरुत–
माधुर्यमेव = ______+ ______
मनुष्याणां महान् रिपुः कः?
उदयसमये अस्तसमये च क: रक्तः भवति?
बुद्धयः कीदृश्यः भवन्ति?
अस्माभिः कीदृशः वृक्षः सेवितव्यः?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
गुणी गुणं जानाति। (बहुवचने)
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – नास्ति
समस्तपदं/विग्रहं लिखत-
निर्बल: – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
अस्तमये - ______