मराठी

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत- अस्तमये - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

अस्तमये  - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

अस्तमये - विपत्ती

shaalaa.com
सुभाषितानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सुभाषितानि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 6 सुभाषितानि
अभ्यासः | Q 7. (च) | पृष्ठ ५३

संबंधित प्रश्‍न

एकपदेन उत्तरत-

पृथिव्यां कति रत्नानि?


प्रश्नानामुत्तराणि लिखत

कुत्रः विस्मयः न कर्त्तव्यः?


उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः

पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।


समुद्रमासाद्य ______।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

गुणा: गुणज्ञेषु गुणा: भवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।


उदयसमये अस्तसमये च क: रक्तः भवति?


बुद्धयः कीदृश्यः भवन्ति?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

कः छायां निवारयति। (कर्मवाच्ये)


सन्धि/सन्धिविच्छेदं कुरुत-

______ + ______ = गावश्च


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – नास्ति


सन्धि / सन्धिविच्छेदं कुरुत-

रक्तः + च + अस्तमये – ______


समस्तपदं/विग्रहं लिखत-

अयोग्यः – ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

मूर्खः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×