Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
अस्तमये - ______
उत्तर
अस्तमये - विपत्ती
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
पृथिव्यां कति रत्नानि?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः एव सहासीत।
______ वच: मधुरसूक्तरसं सृजन्ति।
अर्थिन: केभ्य: विमुखा न यान्ति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
तिनका - ______
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।
उदाहरणानुसारं पदानि पृथक् कुरुत–
महात्मनामुक्ति: = ______ + ______
मनुष्याणां महान् रिपुः कः?
गुणी किं वेत्ति?
पशुना अपि कीदृशः गृह्यते?
केन समः बन्धुः नास्ति?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
सन्धि/सन्धिविच्छेदं कुरुत-
______ + ______ = गावश्च
समस्तपदं/विग्रहं लिखत-
अयोग्यः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |