हिंदी

केन समः बन्धुः नास्ति? - Sanskrit

Advertisements
Advertisements

प्रश्न

केन समः बन्धुः नास्ति?

एक पंक्ति में उत्तर

उत्तर

उद्यमेन समः बन्धुः नास्ति।

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सुभाषितानि - अभ्यासः [पृष्ठ ५२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 6 सुभाषितानि
अभ्यासः | Q 2. (क) | पृष्ठ ५२

संबंधित प्रश्न

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सत्येन वाति वायुः।


मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम्

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्

______

______

______

______

______

______

______

______

______

विद्याफलं ______ कृपणस्य सौख्यम्‌।


व्यसनिन: किं नश्यति?


कस्य यश: नश्यति?


अर्थिन: केभ्य: विमुखा न यान्ति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कड़वा - ______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।


उदाहरणानुसारं पदानि पृथक् कुरुत

माधुर्यमेव = ______+ ______


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


मनुष्याणां महान् रिपुः कः?


अस्माभिः कीदृशः वृक्षः सेवितव्यः?


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 गुणी गुणं जानाति। (बहुवचने)


समस्तपदं/विग्रहं लिखत-

महावृक्षः – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
निमित्तम्‌ ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

मूर्खः - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सार्थकम् - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

संपत्ती – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×