हिंदी

मञ्जूषातः पदानि, चित्वा, लिङ्गानुसारं, लिखत,- रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम् पुँल्लिङ्गम्, स्त्रीलिङ्गम्, नपुसंकलिङ्गम्, सत्येन वसुन्धरा, ,रत्नानि, रवि, पृथ्वी - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम्

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्

______

______

______

______

______

______

______

______

______
सारिणी

उत्तर

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्

सत्येन

वसुन्धरा

रत्नानि

रवि

पृथ्वी

सुखी

अन्नम्

वहि्नः

सङ्गतिम्
shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: सुभाषितानि - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 1 सुभाषितानि
अभ्यासः | Q 6. | पृष्ठ ५

संबंधित प्रश्न

यथायोग्यं श्लोकांशान्‌ मेलयत-

धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।

एकपदेन उत्तरत-

पृथिव्यां कति रत्नानि?


एकपदेन उत्तरत-

मूढैः कुत्र रत्नसंज्ञा विधीयते?


एकपदेन उत्तरत-

पृथिवी केन धार्यते?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः मैत्रीं कुर्वीत।


प्रश्नानामुत्तराणि लिखत-

त्यक्तलज्जः कुत्र सुखी भवेत्?


 पौरषं विहाय यः ______ अवलम्बते।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

तस्य मूध्र्नि तिष्ठन्ति वायसा:।


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


गुणी किं वेत्ति?


पशुना अपि कीदृशः गृह्यते?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

कः छायां निवारयति। (कर्मवाच्ये)


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सुलभः - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

संपत्ती – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×