Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं पदानि पृथक् कुरुत–
अल्पमेव = ______ + ______
उत्तर
अल्पमेव = अल्पम् + एव
APPEARS IN
संबंधित प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
वसुन्धरा बहुरत्ना भवति।
मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम् |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
उच्चारणं कुरुत।
फुल्लोत्पलम् | अवलम्ब्य | पक्त्वा |
कम्बुग्रीवः | आवाभ्याम् | भक्षयिष्यामि |
उक्तवान् | ह्रदम् | सुहृदाम् |
भवद्भ्याम् | उड्डीयते | भ्रष्टः |
समुद्रमासाद्य ______।
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कड़वा - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
पूँछ - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
नद्य: समुद्रमासाद्य अपेया: भवन्ति। |
______ |
______ |
उदाहरणानुसारं पदानि पृथक् कुरुत–
दैवमेव = ______ + ______
मनुष्याणां महान् रिपुः कः?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
सन्धि / सन्धिविच्छेदं कुरुत-
रक्तः + च + अस्तमये – ______
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – योजकस्तत्र
समस्तपदं/विग्रहं लिखत-
देहस्य विनाशाय – ______
समस्तपदं/विग्रहं लिखत-
समानं शीले व्वसनं येषां तेषु – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
मूर्खः - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
काक: कृष्ण: भवति।