हिंदी

उदाहरणानुसारं पदानि पृथक् कुरुत– सर्वमेव = ______ + ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं पदानि पृथक् कुरुत

सर्वमेव = ______ + ______

रिक्त स्थान भरें

उत्तर

सर्वमेव = सर्वम् + एव

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: सुभाषितानि - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 1 सुभाषितानि
अभ्यासः | Q 7.4 | पृष्ठ ४

संबंधित प्रश्न

एकपदेन उत्तरत- 

लोके वशीकृतिः का?


प्रश्नानामुत्तराणि लिखत

कुत्रः विस्मयः न कर्त्तव्यः?


प्रश्नानामुत्तराणि लिखत-

पृथिव्यां त्रीणि रत्नानि कानि?


चिन्तनीया हि विपदाम् ______ प्रतिक्रियाः।


मधुरसूक्तरसं के सृजन्ति?


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

 क्रिया

मधुमक्षिका माधुर्यं जनयेत्‌।

______

______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।


उदाहरणानुसारं पदानि पृथक् कुरुत

विपदामादावेव = ______ + ______ + ______


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


केन समः बन्धुः नास्ति?


बुद्धयः कीदृश्यः भवन्ति?


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)


सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


सन्धि / सन्धिविच्छेदं कुरुत-

रक्तः + च + अस्तमये – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

बली - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

संपत्ती – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×