हिंदी

उदाहरणानुसारं पदानि पृथक् कुरुत– विपदामादावेव = ______ + ______ + ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं पदानि पृथक् कुरुत

विपदामादावेव = ______ + ______ + ______

रिक्त स्थान भरें

उत्तर

विपदामादावेव = विपदाम् + आदौ + एव

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: सुभाषितानि - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 1 सुभाषितानि
अभ्यासः | Q 7.7 | पृष्ठ ४

संबंधित प्रश्न

प्रश्नानामुत्तराणि लिखत-

त्यक्तलज्जः कुत्र सुखी भवेत्?


समुद्रमासाद्य ______।


तद्भागधेयं ______ पशूनाम्‌।


 पौरषं विहाय यः ______ अवलम्बते।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कड़वा - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि  कर्ता क्रिया

गुणज्ञेषु गुणा: भवन्ति।

______

______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

______

______

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।


केन समः बन्धुः नास्ति?


अस्माभिः कीदृशः वृक्षः सेवितव्यः?


सन्धि / सन्धिविच्छेदं कुरुत-

अनुक्तम् + अपि + ऊहति – ______


समस्तपदं/विग्रहं लिखत-

शरीरे स्थितः – ______


समस्तपदं/विग्रहं लिखत-

देहस्य विनाशाय – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


समस्तपदं/विग्रहं लिखत-

अयोग्यः – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

प्रसीदति - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

अस्तमये  - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सार्थकम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×