हिंदी

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत- गुणज्ञेषु गुणा: भवन्ति। ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि  कर्ता क्रिया

गुणज्ञेषु गुणा: भवन्ति।

______

______

रिक्त स्थान भरें

उत्तर

वाक्यानि  कर्ता क्रिया

गुणज्ञेषु गुणा: भवन्ति।

गुणा:

भवन्ति

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: सुभाषितानि - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 1 सुभाषितानि
अभ्यासः | Q 5. (ख) | पृष्ठ ४

संबंधित प्रश्न

एकपदेन उत्तरत-

पृथिव्यां कति रत्नानि?


समुद्रमासाद्य ______।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

मधुमक्खी - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

तिनका - ______


उदाहरणानुसारं पदानि पृथक् कुरुत

महात्मनामुक्ति: = ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

विपदामादावेव = ______ + ______ + ______


गुणी किं वेत्ति?


केन समः बन्धुः नास्ति?


सुधियः सख्यं केन सह भवति?


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 गुणी गुणं जानाति। (बहुवचने)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

कः छायां निवारयति। (कर्मवाच्ये)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – योजकस्तत्र


समस्तपदं/विग्रहं लिखत-

निर्बल: – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

प्रसीदति - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

मूर्खः - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

अस्तमये  - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

संपत्ती – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×