Advertisements
Advertisements
प्रश्न
गुणी किं वेत्ति?
उत्तर
गुणं।
APPEARS IN
संबंधित प्रश्न
प्रश्नानामुत्तराणि लिखत-
पृथिव्यां त्रीणि रत्नानि कानि?
प्रश्नानामुत्तराणि लिखत-
त्यक्तलज्जः कुत्र सुखी भवेत्?
मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम् |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
निर्गुणं प्राप्य भवन्ति दोषा:। |
______ |
______ |
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि | कर्ता | क्रिया |
गुणज्ञेषु गुणा: भवन्ति। |
______ |
______ |
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
मधुमक्षिका माधुर्यं जनयेत्। |
______ |
______ |
उदाहरणानुसारं पदानि पृथक् कुरुत–
सर्वमेव = ______ + ______
नराणां प्रथमः शत्रुः कः?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
रक्तः + च + अस्तमये – ______
समस्तपदं/विग्रहं लिखत-
शरीरे स्थितः – ______
समस्तपदं/विग्रहं लिखत-
अयोग्यः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
पिक: | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
मूर्खः - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
बली - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______