Advertisements
Advertisements
प्रश्न
प्रश्नानामुत्तराणि लिखत-
पृथिव्यां त्रीणि रत्नानि कानि?
उत्तर
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।
APPEARS IN
संबंधित प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
एकपदेन उत्तरत-
कैः सङ्गितं कुर्वीत?
______ वच: मधुरसूक्तरसं सृजन्ति।
कस्य यश: नश्यति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कड़वा - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
लोभी - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि | कर्ता | क्रिया |
गुणज्ञेषु गुणा: भवन्ति। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
तस्य मूध्र्नि तिष्ठन्ति वायसा:।
केन समः बन्धुः नास्ति?
सुधियः सख्यं केन सह भवति?
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
कः छायां निवारयति। (कर्मवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – तस्यापगमे
सन्धि / सन्धिविच्छेदं कुरुत-
अनुक्तम् + अपि + ऊहति – ______
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
निमित्तम् | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
प्रसीदति - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______