हिंदी

समस्तपदं/विग्रहं लिखत- उद्यमसमः – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

समस्तपदं/विग्रहं लिखत-

उद्यमसमः – ______

रिक्त स्थान भरें

उत्तर

उद्यमसमः – उद्यमेन समः

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सुभाषितानि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 6 सुभाषितानि
अभ्यासः | Q 6. (आ) (क) | पृष्ठ ५३

संबंधित प्रश्न

मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम्

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्

______

______

______

______

______

______

______

______

______

उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः

कस्य यश: नश्यति?


मधुमक्षिका किं जनयति?


मधुरसूक्तरसं के सृजन्ति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

लोभी - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

मधुमक्खी - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

तिनका - ______


गुणी किं वेत्ति?


उदयसमये अस्तसमये च क: रक्तः भवति?


केन समः बन्धुः नास्ति?


 वसन्तस्य गुणं क: जानाति?


सुधियः सख्यं केन सह भवति?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)


सन्धि / सन्धिविच्छेदं कुरुत-

अनुक्तम् + अपि + ऊहति – ______


सन्धि/सन्धिविच्छेदं कुरुत-

______ + ______ = गावश्च


समस्तपदं/विग्रहं लिखत-

देहस्य विनाशाय – ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

प्रसीदति - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×