Advertisements
Advertisements
प्रश्न
वसन्तस्य गुणं क: जानाति?
उत्तर
पिक: वसन्तस्य गुणं जानाति।
APPEARS IN
संबंधित प्रश्न
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः एव सहासीत।
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः मैत्रीं कुर्वीत।
प्रश्नानामुत्तराणि लिखत-
त्यक्तलज्जः कुत्र सुखी भवेत्?
समुद्रमासाद्य ______।
व्यसनिन: किं नश्यति?
कस्य यश: नश्यति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कड़वा - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
मधुमक्खी - ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
अल्पमेव = ______ + ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
सर्वमेव = ______ + ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
महात्मनामुक्ति: = ______ + ______
केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
सुधियः सख्यं केन सह भवति?
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
कः छायां निवारयति। (कर्मवाच्ये)
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
समस्तपदं/विग्रहं लिखत-
समानं शीले व्वसनं येषां तेषु – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
पिक: | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
बली - ______