हिंदी

वसन्तस्य गुणं क: जानाति? - Sanskrit

Advertisements
Advertisements

प्रश्न

 वसन्तस्य गुणं क: जानाति?

एक पंक्ति में उत्तर

उत्तर

पिक: वसन्तस्य गुणं जानाति।

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सुभाषितानि - अभ्यासः [पृष्ठ ५२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 6 सुभाषितानि
अभ्यासः | Q 2. (ख) | पृष्ठ ५२

संबंधित प्रश्न

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः एव सहासीत।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः मैत्रीं कुर्वीत।


प्रश्नानामुत्तराणि लिखत-

त्यक्तलज्जः कुत्र सुखी भवेत्?


समुद्रमासाद्य ______।


व्यसनिन: किं नश्यति?


कस्य यश: नश्यति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कड़वा - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

मधुमक्खी - ______


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

सर्वमेव = ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

महात्मनामुक्ति: = ______ + ______


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


सुधियः सख्यं केन सह भवति?


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

कः छायां निवारयति। (कर्मवाच्ये)


समस्तपदं/विग्रहं लिखत-

उद्यमसमः – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
पिक: ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

बली - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×