Advertisements
Advertisements
Question
वसन्तस्य गुणं क: जानाति?
Solution
पिक: वसन्तस्य गुणं जानाति।
APPEARS IN
RELATED QUESTIONS
सर्वान् श्लोकान् सस्वरं गायत।
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः मैत्रीं कुर्वीत।
विद्याफलं ______ कृपणस्य सौख्यम्।
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कड़वा - ______
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
तस्य मूध्र्नि तिष्ठन्ति वायसा:।
उदाहरणानुसारं पदानि पृथक् कुरुत–
समुद्रमासाद्य - ______ + ______
मनुष्याणां महान् रिपुः कः?
गुणी किं वेत्ति?
पशुना अपि कीदृशः गृह्यते?
बुद्धयः कीदृश्यः भवन्ति?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
समस्तपदं/विग्रहं लिखत-
देहस्य विनाशाय – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
निमित्तम् | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
बली - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सार्थकम् - ______