Advertisements
Advertisements
Question
समस्तपदं/विग्रहं लिखत-
देहस्य विनाशाय – ______
Solution
देहस्य विनाशाय – देहविनाशाय
APPEARS IN
RELATED QUESTIONS
एकपदेन उत्तरत-
कैः सङ्गितं कुर्वीत?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः एव सहासीत।
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः मैत्रीं कुर्वीत।
विद्याफलं ______ कृपणस्य सौख्यम्।
पौरषं विहाय यः ______ अवलम्बते।
मधुरसूक्तरसं के सृजन्ति?
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
नद्य: समुद्रमासाद्य अपेया: भवन्ति। |
______ |
______ |
उदाहरणानुसारं पदानि पृथक् कुरुत–
माधुर्यमेव = ______+ ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
सर्वमेव = ______ + ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
दैवमेव = ______ + ______
गुणी किं वेत्ति?
केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
सुधियः सख्यं केन सह भवति?
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – योजकस्तत्र
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
निमित्तम् | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______