English

सन्धि / सन्धिविच्छेदं कुरुत- ______ + ______ – योजकस्तत्र - Sanskrit

Advertisements
Advertisements

Question

सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – योजकस्तत्र

Fill in the Blanks

Solution

योजक: + तत्र – योजकस्तत्र

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 6: सुभाषितानि - अभ्यासः [Page 53]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 6 सुभाषितानि
अभ्यासः | Q 6. (अ) (छ) | Page 53

RELATED QUESTIONS

एकपदेन उत्तरत-

पृथिव्यां कति रत्नानि?


प्रश्नानामुत्तराणि लिखत-

पृथिव्यां त्रीणि रत्नानि कानि?


मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम्

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्

______

______

______

______

______

______

______

______

______

पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।


मधुमक्षिका किं जनयति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कंजूस - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

तिनका - ______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मधुमक्षिका माधुर्यमेव जनयति।


उदाहरणानुसारं पदानि पृथक् कुरुत

महात्मनामुक्ति: = ______ + ______


मनुष्याणां महान् रिपुः कः?


सुधियः सख्यं केन सह भवति?


अस्माभिः कीदृशः वृक्षः सेवितव्यः?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 गुणी गुणं जानाति। (बहुवचने)


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


सन्धि/सन्धिविच्छेदं कुरुत-

______ + ______ = गावश्च


समस्तपदं/विग्रहं लिखत-

शरीरे स्थितः – ______


समस्तपदं/विग्रहं लिखत-

महावृक्षः – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×