Advertisements
Advertisements
Question
उदाहरणानुसारं पदानि पृथक् कुरुत–
महात्मनामुक्ति: = ______ + ______
Solution
महात्मनामुक्ति: = महात्मनाम् + उक्तिः
APPEARS IN
RELATED QUESTIONS
एकपदेन उत्तरत-
पृथिवी केन धार्यते?
एकपदेन उत्तरत-
कैः सङ्गितं कुर्वीत?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सत्येन वाति वायुः।
मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम् |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
विद्याफलं ______ कृपणस्य सौख्यम्।
पौरषं विहाय यः ______ अवलम्बते।
कस्य यश: नश्यति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कड़वा - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
तिनका - ______
पशुना अपि कीदृशः गृह्यते?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
कः छायां निवारयति। (कर्मवाच्ये)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
समस्तपदं/विग्रहं लिखत-
अयोग्यः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
निमित्तम् | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वहिः | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
संपत्ती – ______