English

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत- मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने) - Sanskrit

Advertisements
Advertisements

Question

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)

One Line Answer

Solution

मृगः मृगेण सह अनुव्रजति।

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 6: सुभाषितानि - अभ्यासः [Page 53]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 6 सुभाषितानि
अभ्यासः | Q 5. (ग) | Page 53

RELATED QUESTIONS

सर्वान् श्लोकान् सस्वरं गायत।


विद्याफलं ______ कृपणस्य सौख्यम्‌।


 पौरषं विहाय यः ______ अवलम्बते।


व्यसनिन: किं नश्यति?


कस्य यश: नश्यति?


मधुरसूक्तरसं के सृजन्ति?


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि  कर्ता क्रिया

गुणज्ञेषु गुणा: भवन्ति।

______

______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

 क्रिया

मधुमक्षिका माधुर्यं जनयेत्‌।

______

______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मधुमक्षिका माधुर्यमेव जनयति।


गुणी किं वेत्ति?


बुद्धयः कीदृश्यः भवन्ति?


सुधियः सख्यं केन सह भवति?


अस्माभिः कीदृशः वृक्षः सेवितव्यः?


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

कः छायां निवारयति। (कर्मवाच्ये)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

अस्तमये  - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×