English

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–मधुमक्षिका माधुर्यमेव जनयति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मधुमक्षिका माधुर्यमेव जनयति।

One Line Answer

Solution

का माधुर्यमेव जनयति?

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 1: सुभाषितानि - अभ्यासः [Page 4]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 1 सुभाषितानि
अभ्यासः | Q 6.(घ) | Page 4

RELATED QUESTIONS

मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम्

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्

______

______

______

______

______

______

______

______

______

समुद्रमासाद्य ______।


तद्भागधेयं ______ पशूनाम्‌।


 पौरषं विहाय यः ______ अवलम्बते।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कड़वा - ______


उदाहरणानुसारं पदानि पृथक् कुरुत

समुद्रमासाद्य - ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

माधुर्यमेव = ______+ ______


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

सर्वमेव = ______ + ______


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – नास्ति


सन्धि / सन्धिविच्छेदं कुरुत-

रक्तः + च + अस्तमये – ______


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – योजकस्तत्र


समस्तपदं/विग्रहं लिखत-

देहस्य विनाशाय – ______


समस्तपदं/विग्रहं लिखत-

महावृक्षः – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सार्थकम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×