English

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–लुब्धस्य यश: नश्यति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।

One Line Answer

Solution

कस्य यशः नश्यति?

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 1: सुभाषितानि - अभ्यासः [Page 4]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 1 सुभाषितानि
अभ्यासः | Q 6.(ग) | Page 4

RELATED QUESTIONS

सर्वान् श्लोकान् सस्वरं गायत।


पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।


समुद्रमासाद्य ______।


कस्य यश: नश्यति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कड़वा - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

पूँछ - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

लोभी - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

मधुमक्खी - ______


उदाहरणानुसारं पदानि पृथक् कुरुत

समुद्रमासाद्य - ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

विपदामादावेव = ______ + ______ + ______


मनुष्याणां महान् रिपुः कः?


केन समः बन्धुः नास्ति?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


समस्तपदं/विग्रहं लिखत-

अयोग्यः – ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

मूर्खः - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सार्थकम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×