English

अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत- मधुमक्खी - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

मधुमक्खी - ______

One Word/Term Answer

Solution

मधुमक्खी - मधुमक्षिका

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 1: सुभाषितानि - अभ्यासः [Page 4]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 1 सुभाषितानि
अभ्यासः | Q 4.5 | Page 4

RELATED QUESTIONS

एकपदेन उत्तरत-

मूढैः कुत्र रत्नसंज्ञा विधीयते?


पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कड़वा - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

पूँछ - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

 क्रिया

मधुमक्षिका माधुर्यं जनयेत्‌।

______

______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

______

______

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

गुणा: गुणज्ञेषु गुणा: भवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मधुमक्षिका माधुर्यमेव जनयति।


उदाहरणानुसारं पदानि पृथक् कुरुत

महात्मनामुक्ति: = ______ + ______


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


 वसन्तस्य गुणं क: जानाति?


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।


सन्धि/सन्धिविच्छेदं कुरुत-

______ + ______ = गावश्च


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – नास्ति


समस्तपदं/विग्रहं लिखत-

महावृक्षः – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×