Advertisements
Advertisements
Question
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |
Solution
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | सूर्य | सूर्यः पूर्व दिशायाम् उदयति। |
APPEARS IN
RELATED QUESTIONS
एकपदेन उत्तरत-
पृथिवी केन धार्यते?
एकपदेन उत्तरत-
कैः सङ्गितं कुर्वीत?
प्रश्नानामुत्तराणि लिखत-
पृथिव्यां त्रीणि रत्नानि कानि?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कड़वा - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
नद्य: समुद्रमासाद्य अपेया: भवन्ति। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।
केन समः बन्धुः नास्ति?
वसन्तस्य गुणं क: जानाति?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
गुणी गुणं जानाति। (बहुवचने)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
समस्तपदं/विग्रहं लिखत-
शरीरे स्थितः – ______
समस्तपदं/विग्रहं लिखत-
देहस्य विनाशाय – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
प्रसीदति - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
अस्तमये - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
संपत्ती – ______