Advertisements
Advertisements
Question
समस्तपदं/विग्रहं लिखत-
शरीरे स्थितः – ______
Solution
शरीरे स्थितः – शरीरस्थितः
APPEARS IN
RELATED QUESTIONS
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
एकपदेन उत्तरत-
पृथिवी केन धार्यते?
एकपदेन उत्तरत-
कैः सङ्गितं कुर्वीत?
पौरषं विहाय यः ______ अवलम्बते।
व्यसनिन: किं नश्यति?
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
मधुमक्षिका माधुर्यं जनयेत्। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
तस्य मूध्र्नि तिष्ठन्ति वायसा:।
उदाहरणानुसारं पदानि पृथक् कुरुत–
माधुर्यमेव = ______+ ______
मनुष्याणां महान् रिपुः कः?
गुणी किं वेत्ति?
उदयसमये अस्तसमये च क: रक्तः भवति?
बुद्धयः कीदृश्यः भवन्ति?
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
कः छायां निवारयति। (कर्मवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – योजकस्तत्र
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |