English

व्यसनिन: किं नश्यति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

व्यसनिन: किं नश्यति?

One Word/Term Answer

Solution

विद्याफलम्।

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 1: सुभाषितानि - अभ्यासः [Page 3]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 1 सुभाषितानि
अभ्यासः | Q 3.(क) | Page 3

RELATED QUESTIONS

एकपदेन उत्तरत- 

लोके वशीकृतिः का?


प्रश्नानामुत्तराणि लिखत-

पृथिव्यां त्रीणि रत्नानि कानि?


तद्भागधेयं ______ पशूनाम्‌।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कंजूस - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि  कर्ता क्रिया

गुणज्ञेषु गुणा: भवन्ति।

______

______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

 क्रिया

मधुमक्षिका माधुर्यं जनयेत्‌।

______

______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

______

______

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।


पशुना अपि कीदृशः गृह्यते?


उदयसमये अस्तसमये च क: रक्तः भवति?


 वसन्तस्य गुणं क: जानाति?


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।


सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________


सन्धि / सन्धिविच्छेदं कुरुत-

अनुक्तम् + अपि + ऊहति – ______


सन्धि / सन्धिविच्छेदं कुरुत-

रक्तः + च + अस्तमये – ______


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – योजकस्तत्र


समस्तपदं/विग्रहं लिखत-

महावृक्षः – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×