Advertisements
Advertisements
Question
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि | कर्ता | क्रिया |
गुणज्ञेषु गुणा: भवन्ति। |
______ |
______ |
Solution
वाक्यानि | कर्ता | क्रिया |
गुणज्ञेषु गुणा: भवन्ति। |
गुणा: |
भवन्ति |
APPEARS IN
RELATED QUESTIONS
यथायोग्यं श्लोकांशान् मेलयत-
क | ख |
धनधान्यप्रयोगेषु | नासद्भिः किञ्चिदाचरेत्। |
विस्मयो न हि कर्त्तव्यः | त्यक्तलज्जः सुखी भवेत्। |
सत्येन धार्यते पृथ्वी | बहुरत्ना वसुन्धरा। |
सद्भिर्विवादं मैत्रीं च | विद्यायाः संग्रहेषु च। |
आहारे व्यवहारे च | सत्येन तपते रविः। |
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
एकपदेन उत्तरत-
लोके वशीकृतिः का?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कड़वा - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
मधुमक्खी - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
निर्गुणं प्राप्य भवन्ति दोषा:। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।
उदाहरणानुसारं पदानि पृथक् कुरुत–
महात्मनामुक्ति: = ______ + ______
मनुष्याणां महान् रिपुः कः?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
कः छायां निवारयति। (कर्मवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
समस्तपदं/विग्रहं लिखत-
निर्बल: – ______
समस्तपदं/विग्रहं लिखत-
महावृक्षः – ______
समस्तपदं/विग्रहं लिखत-
समानं शीले व्वसनं येषां तेषु – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
प्रसीदति - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
अस्तमये - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
संपत्ती – ______
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
काक: कृष्ण: भवति।