English

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत- संपत्ती – ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

संपत्ती – ______

One Word/Term Answer

Solution

संपत्ती – विपत्ती

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 6: सुभाषितानि - अभ्यासः [Page 52]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 6 सुभाषितानि
अभ्यासः | Q 7. (ङ) | Page 52

RELATED QUESTIONS

एकपदेन उत्तरत-

मूढैः कुत्र रत्नसंज्ञा विधीयते?


एकपदेन उत्तरत-

कैः सङ्गितं कुर्वीत?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः एव सहासीत।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः मैत्रीं कुर्वीत।


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

 क्रिया

मधुमक्षिका माधुर्यं जनयेत्‌।

______

______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

तस्य मूध्र्नि तिष्ठन्ति वायसा:।


उदाहरणानुसारं पदानि पृथक् कुरुत

माधुर्यमेव = ______+ ______


उदाहरणानुसारं पदानि पृथक् कुरुत

विपदामादावेव = ______ + ______ + ______


गुणी किं वेत्ति?


बुद्धयः कीदृश्यः भवन्ति?


 नराणां प्रथमः शत्रुः कः?


अस्माभिः कीदृशः वृक्षः सेवितव्यः?


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वायस: ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

प्रसीदति - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

मूर्खः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×