Advertisements
Advertisements
Question
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वायस: | ______ | ______ |
Solution
अर्थ | वाक्यः प्रयोगः | |
वायस: | कौआ | वायसः कृष्णवर्णः भवति। |
APPEARS IN
RELATED QUESTIONS
यथायोग्यं श्लोकांशान् मेलयत-
क | ख |
धनधान्यप्रयोगेषु | नासद्भिः किञ्चिदाचरेत्। |
विस्मयो न हि कर्त्तव्यः | त्यक्तलज्जः सुखी भवेत्। |
सत्येन धार्यते पृथ्वी | बहुरत्ना वसुन्धरा। |
सद्भिर्विवादं मैत्रीं च | विद्यायाः संग्रहेषु च। |
आहारे व्यवहारे च | सत्येन तपते रविः। |
एकपदेन उत्तरत-
कैः सङ्गितं कुर्वीत?
प्रश्नानामुत्तराणि लिखत-
त्यक्तलज्जः कुत्र सुखी भवेत्?
पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
पौरषं विहाय यः ______ अवलम्बते।
व्यसनिन: किं नश्यति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कंजूस - ______
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।
उदाहरणानुसारं पदानि पृथक् कुरुत–
माधुर्यमेव = ______+ ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
अल्पमेव = ______ + ______
पशुना अपि कीदृशः गृह्यते?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
अनुक्तम् + अपि + ऊहति – ______
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
समस्तपदं/विग्रहं लिखत-
निर्बल: – ______
समस्तपदं/विग्रहं लिखत-
महावृक्षः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
निमित्तम् | ______ | ______ |