Advertisements
Advertisements
Question
यथायोग्यं श्लोकांशान् मेलयत-
क | ख |
धनधान्यप्रयोगेषु | नासद्भिः किञ्चिदाचरेत्। |
विस्मयो न हि कर्त्तव्यः | त्यक्तलज्जः सुखी भवेत्। |
सत्येन धार्यते पृथ्वी | बहुरत्ना वसुन्धरा। |
सद्भिर्विवादं मैत्रीं च | विद्यायाः संग्रहेषु च। |
आहारे व्यवहारे च | सत्येन तपते रविः। |
Solution
क | ख |
धनधान्यप्रयोगेषु | विद्यायाः संग्रहेषु च। |
विस्मयो न हि कर्त्तव्यः | बहुरत्ना वसुन्धरा। |
सत्येन धार्यते पृथ्वी | सत्येन तपते रविः। |
सद्भिर्विवादं मैत्रीं च | नासद्भिः किञ्चिदाचरेत्। |
आहारे व्यवहारे च | त्यक्तलज्जः सुखी भवेत्। |
APPEARS IN
RELATED QUESTIONS
एकपदेन उत्तरत-
कैः सङ्गितं कुर्वीत?
प्रश्नानामुत्तराणि लिखत
कुत्रः विस्मयः न कर्त्तव्यः?
मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम् |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
तद्भागधेयं ______ पशूनाम्।
व्यसनिन: किं नश्यति?
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
मधुमक्षिका माधुर्यं जनयेत्। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
तस्य मूध्र्नि तिष्ठन्ति वायसा:।
बुद्धयः कीदृश्यः भवन्ति?
सुधियः सख्यं केन सह भवति?
अस्माभिः कीदृशः वृक्षः सेवितव्यः?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
कः छायां निवारयति। (कर्मवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
रक्तः + च + अस्तमये – ______
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – योजकस्तत्र
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
समस्तपदं/विग्रहं लिखत-
देहस्य विनाशाय – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
संपत्ती – ______