English

प्रश्नानामुत्तराणि लिखत कुत्रः विस्मयः न कर्त्तव्यः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

प्रश्नानामुत्तराणि लिखत

कुत्रः विस्मयः न कर्त्तव्यः?

One Line Answer

Solution

बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:।

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 1: सुभाषितानि - अभ्यासः [Page 4]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 1 सुभाषितानि
अभ्यासः | Q 5. (क) | Page 4

RELATED QUESTIONS

तद्भागधेयं ______ पशूनाम्‌।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

पूँछ - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

तिनका - ______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

गुणा: गुणज्ञेषु गुणा: भवन्ति।


उदाहरणानुसारं पदानि पृथक् कुरुत

समुद्रमासाद्य - ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

माधुर्यमेव = ______+ ______


उदाहरणानुसारं पदानि पृथक् कुरुत

महात्मनामुक्ति: = ______ + ______


गुणी किं वेत्ति?


 नराणां प्रथमः शत्रुः कः?


अस्माभिः कीदृशः वृक्षः सेवितव्यः?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 गुणी गुणं जानाति। (बहुवचने)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

कः छायां निवारयति। (कर्मवाच्ये)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – नास्ति


समस्तपदं/विग्रहं लिखत-

उद्यमसमः – ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

प्रसीदति - ______


अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

काक: कृष्ण: भवति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×