Advertisements
Advertisements
प्रश्न
प्रश्नानामुत्तराणि लिखत
कुत्रः विस्मयः न कर्त्तव्यः?
उत्तर
बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:।
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
______ वच: मधुरसूक्तरसं सृजन्ति।
पौरषं विहाय यः ______ अवलम्बते।
मधुरसूक्तरसं के सृजन्ति?
अर्थिन: केभ्य: विमुखा न यान्ति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
पूँछ - ______
केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
केन समः बन्धुः नास्ति?
बुद्धयः कीदृश्यः भवन्ति?
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
समस्तपदं/विग्रहं लिखत-
महावृक्षः – ______
समस्तपदं/विग्रहं लिखत-
समानं शीले व्वसनं येषां तेषु – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वहिः | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
प्रसीदति - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सार्थकम् - ______