मराठी

प्रश्नानामुत्तराणि लिखत कुत्रः विस्मयः न कर्त्तव्यः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

प्रश्नानामुत्तराणि लिखत

कुत्रः विस्मयः न कर्त्तव्यः?

एका वाक्यात उत्तर

उत्तर

बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:।

shaalaa.com
सुभाषितानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: सुभाषितानि - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 1 सुभाषितानि
अभ्यासः | Q 5. (क) | पृष्ठ ४

संबंधित प्रश्‍न

एकपदेन उत्तरत-

मूढैः कुत्र रत्नसंज्ञा विधीयते?


______ वच: मधुरसूक्तरसं सृजन्ति।


 पौरषं विहाय यः ______ अवलम्बते।


मधुरसूक्तरसं के सृजन्ति?


अर्थिन: केभ्य: विमुखा न यान्ति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

पूँछ - ______


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


केन समः बन्धुः नास्ति?


बुद्धयः कीदृश्यः भवन्ति?


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)


सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________


समस्तपदं/विग्रहं लिखत-

महावृक्षः – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

प्रसीदति - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सुलभः - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सार्थकम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×