Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
प्रसीदति - ______
उत्तर
प्रसीदति - अवसीदति
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
लोके वशीकृतिः का?
मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम् |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
पौरषं विहाय यः ______ अवलम्बते।
मधुरसूक्तरसं के सृजन्ति?
अर्थिन: केभ्य: विमुखा न यान्ति?
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
नद्य: समुद्रमासाद्य अपेया: भवन्ति। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
तस्य मूध्र्नि तिष्ठन्ति वायसा:।
उदाहरणानुसारं पदानि पृथक् कुरुत–
अल्पमेव = ______ + ______
उदयसमये अस्तसमये च क: रक्तः भवति?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
सन्धि / सन्धिविच्छेदं कुरुत-
अनुक्तम् + अपि + ऊहति – ______
समस्तपदं/विग्रहं लिखत-
शरीरे स्थितः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
मूर्खः - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
अस्तमये - ______