मराठी

अर्थिन: केभ्य: विमुखा न यान्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अर्थिन: केभ्य: विमुखा न यान्ति?

एक शब्द/वाक्यांश उत्तर

उत्तर

महीरुहेभ्यः।

shaalaa.com
सुभाषितानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: सुभाषितानि - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 1 सुभाषितानि
अभ्यासः | Q 3.(ङ) | पृष्ठ ४

संबंधित प्रश्‍न

एकपदेन उत्तरत-

मूढैः कुत्र रत्नसंज्ञा विधीयते?


एकपदेन उत्तरत-

कैः सङ्गितं कुर्वीत?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः मैत्रीं कुर्वीत।


प्रश्नानामुत्तराणि लिखत

कुत्रः विस्मयः न कर्त्तव्यः?


कस्य यश: नश्यति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

लोभी - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि  कर्ता क्रिया

गुणज्ञेषु गुणा: भवन्ति।

______

______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

गुणा: गुणज्ञेषु गुणा: भवन्ति।


उदाहरणानुसारं पदानि पृथक् कुरुत

माधुर्यमेव = ______+ ______


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

महात्मनामुक्ति: = ______ + ______


मनुष्याणां महान् रिपुः कः?


 वसन्तस्य गुणं क: जानाति?


अस्माभिः कीदृशः वृक्षः सेवितव्यः?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)


सन्धि / सन्धिविच्छेदं कुरुत-

रक्तः + च + अस्तमये – ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

मूर्खः - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

बली - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×