Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं पदानि पृथक् कुरुत–
महात्मनामुक्ति: = ______ + ______
उत्तर
महात्मनामुक्ति: = महात्मनाम् + उक्तिः
APPEARS IN
संबंधित प्रश्न
प्रश्नानामुत्तराणि लिखत-
पृथिव्यां त्रीणि रत्नानि कानि?
चिन्तनीया हि विपदाम् ______ प्रतिक्रियाः।
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कंजूस - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
निर्गुणं प्राप्य भवन्ति दोषा:। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।
मनुष्याणां महान् रिपुः कः?
नराणां प्रथमः शत्रुः कः?
अस्माभिः कीदृशः वृक्षः सेवितव्यः?
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
गुणी गुणं जानाति। (बहुवचने)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
कः छायां निवारयति। (कर्मवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – तस्यापगमे
सन्धि/सन्धिविच्छेदं कुरुत-
______ + ______ = गावश्च
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
समस्तपदं/विग्रहं लिखत-
शरीरे स्थितः – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
बली - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सार्थकम् - ______