Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं पदानि पृथक् कुरुत–
दैवमेव = ______ + ______
उत्तर
दैवमेव = दैवम् + एव
APPEARS IN
संबंधित प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
यथायोग्यं श्लोकांशान् मेलयत-
क | ख |
धनधान्यप्रयोगेषु | नासद्भिः किञ्चिदाचरेत्। |
विस्मयो न हि कर्त्तव्यः | त्यक्तलज्जः सुखी भवेत्। |
सत्येन धार्यते पृथ्वी | बहुरत्ना वसुन्धरा। |
सद्भिर्विवादं मैत्रीं च | विद्यायाः संग्रहेषु च। |
आहारे व्यवहारे च | सत्येन तपते रविः। |
एकपदेन उत्तरत-
पृथिव्यां कति रत्नानि?
प्रश्नानामुत्तराणि लिखत
कुत्रः विस्मयः न कर्त्तव्यः?
समुद्रमासाद्य ______।
चिन्तनीया हि विपदाम् ______ प्रतिक्रियाः।
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
मधुमक्खी - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
पिशुनस्य मैत्री यश: नाशयति। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।
मनुष्याणां महान् रिपुः कः?
केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
सुधियः सख्यं केन सह भवति?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वहिः | ______ | ______ |