Advertisements
Advertisements
प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
उत्तर
छात्राः स्वयं कुर्वन्ति
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सत्येन वाति वायुः।
समुद्रमासाद्य ______।
तद्भागधेयं ______ पशूनाम्।
मधुरसूक्तरसं के सृजन्ति?
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
तस्य मूध्र्नि तिष्ठन्ति वायसा:।
उदाहरणानुसारं पदानि पृथक् कुरुत–
दैवमेव = ______ + ______
नराणां प्रथमः शत्रुः कः?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
समस्तपदं/विग्रहं लिखत-
देहस्य विनाशाय – ______
समस्तपदं/विग्रहं लिखत-
महावृक्षः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वायस: | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
पिक: | ______ | ______ |