Advertisements
Advertisements
प्रश्न
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वायस: | ______ | ______ |
उत्तर
अर्थ | वाक्यः प्रयोगः | |
वायस: | कौआ | वायसः कृष्णवर्णः भवति। |
APPEARS IN
संबंधित प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
प्रश्नानामुत्तराणि लिखत
कुत्रः विस्मयः न कर्त्तव्यः?
मधुरसूक्तरसं के सृजन्ति?
अर्थिन: केभ्य: विमुखा न यान्ति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कंजूस - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
पिशुनस्य मैत्री यश: नाशयति। |
______ |
______ |
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
नद्य: समुद्रमासाद्य अपेया: भवन्ति। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
तस्य मूध्र्नि तिष्ठन्ति वायसा:।
उदाहरणानुसारं पदानि पृथक् कुरुत–
समुद्रमासाद्य - ______ + ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
महात्मनामुक्ति: = ______ + ______
उदयसमये अस्तसमये च क: रक्तः भवति?
केन समः बन्धुः नास्ति?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।
सन्धि/सन्धिविच्छेदं कुरुत-
______ + ______ = गावश्च
समस्तपदं/विग्रहं लिखत-
अयोग्यः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वहिः | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
अस्तमये - ______