Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सार्थकम् - ______
उत्तर
सार्थकम् - निरर्थकम्
APPEARS IN
संबंधित प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
एकपदेन उत्तरत-
लोके वशीकृतिः का?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः एव सहासीत।
______ वच: मधुरसूक्तरसं सृजन्ति।
तद्भागधेयं ______ पशूनाम्।
मधुरसूक्तरसं के सृजन्ति?
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि | कर्ता | क्रिया |
गुणज्ञेषु गुणा: भवन्ति। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।
उदाहरणानुसारं पदानि पृथक् कुरुत–
विपदामादावेव = ______ + ______ + ______
केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
वसन्तस्य गुणं क: जानाति?
नराणां प्रथमः शत्रुः कः?
अस्माभिः कीदृशः वृक्षः सेवितव्यः?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
सन्धि / सन्धिविच्छेदं कुरुत-
रक्तः + च + अस्तमये – ______
समस्तपदं/विग्रहं लिखत-
समानं शीले व्वसनं येषां तेषु – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
निमित्तम् | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______